________________
कल्पसूत्र०
किरणाव०
॥१३२॥
4%A582A
तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहले तस्स णं चित्तबहुलस्स चउत्थीपक्खे णं पाणयाओ कप्पाओ वीसंसागरोवमट्टिइआओ अणंतरं चयं चइत्ता, इहेव जंबुद्दीवे दीवे भारहे वासे वाणारसीनयरीए आससेणस्स रन्नो वामाए देवीए पुव्वरत्तावरत्तकालसमयंसि विसाहाहिं नक्खत्तेणं जोगमुवागएणं आहारवक्कंतीए७०० भववकंतीए सरीरवकंतीए कुच्छिसि गब्भत्ताए वकंते ॥१५०॥ व्याख्या-तेणं कालेणमित्यादितः कुच्छिसि गब्भत्ताए वकंते त्ति पर्यन्तं सुगमम् ॥ १५० ॥ पासे णं अरहा पुरिसादाणीए तिण्णाणोवगए आविहुत्था, तं जहा-चइस्सामि त्ति जाणइ, चयमाणे न जाणइ, चुएमि त्ति जाणइ, तेणं चेव अभिलावणं सुविणदेसणविहाणेणं सव्वं जाव नियगं गिहं अणुपविट्ठा जाव सुहंसुहेणं तं गब्भं परिवहइ ॥१५१ ॥ व्याख्या-पासेणमित्यादितस्तं गम्भं परिवहइ त्ति पर्यन्तं सुगमम् ॥ १५१ ॥
तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए जे से हेमंताणं दुच्चे मासे तच्चे पक्खे १अणुपविसइ २ ता ॥प्र.
2
P१३२॥
%
%