SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ ॥३॥ चउमासगपडिकमणं, पक्खिअदिवसंमि चउविहो संघो । नवसयतेणउएहिं, आयरणं तं पमाणंति ॥४॥" इति गाथाचतुष्टयं तीर्थोद्वाराधुक्तसम्मतितया प्रदर्शितं तीर्थोद्वारे च न दृश्यत इत्यपि विचारणीयम् । यद्यपि 'तेणउअनवसएहिं' इति गाथा कालसप्ततिकायां दृश्यते, परं तत्र प्रक्षेपगाथानां विद्यमानत्वेन तदवचूर्णावव्याख्यातत्वेन चेयं गाथा न सूत्रकृत्कर्तृकेति सम्भाव्यते, तत्त्वं तु एतत्सूत्रसम्यगाम्नायविद्वेद्यमित्येतत्सूत्रव्याख्याने बहुश्रुता एव प्रमाणमिति बोध्यम् ॥ १४८ ॥ ॥ इति श्रीवीरचरित्रम् ॥ अथ जघन्यमध्यमोत्कृष्टवाचनामिः श्रीपार्श्वनाथचरित्रमाहतेणं कालेणं तेणं समएणं पासेणं अरहा पुरिसादाणीए पंच विसाहे होत्था, तं जहा-विसाहाहिं चुए चइत्ता गम्भं वकंते, विसाहाहिं जाए, विसाहाहिं मुंडे भवित्ता अगाराओ अणगारिअं पवइए, विसाहाहि अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुन्ने केवलवरणाणदसणे समुप्पण्णे, विसाहाहिं परिनिव्वुडे ॥ १४९ ॥ व्याख्या-तेणं कालेणमित्यादितो चिसाहाहिं परिनिव्वुडे त्ति पर्यन्तम्, तत्र पुरिसादाणीए ति पुरुषादानीयः । पुरुषश्चासौ पुरुषाकारवर्तितया आदानीयश्च आदेयवाक्यतया पुरुषादानीयः-पुरुषप्रधान इत्यर्थः, पुरुषविशेषणं तु | पुरुष एव प्रायस्तीर्थकर इति ख्यापनार्थ पुरुषैर्वादानीयो ज्ञानादिगुणतया स पुरुषादानीयः ॥ १४९ ॥ MISARIAXARIRICAMS
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy