SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र० ॥१३॥ प्रधानत्वमापन्नः, खभगिन्याः सरखतीनाध्याश्च साध्व्या उपद्रवोपशमननिमित्तं प्रवचनमालिन्यप्रक्षालननिमित्तं च | किरणाव० गईभिल्लोच्छेदकारी, बलमित्रभानुमित्रनाम्नोश्च स्वभागिनेययो गिनेयस्य बलभानोः प्रजाजनादिहेतुकाप्रीतिवशान्निर्गतः श्रीकालकसूरिः प्रतिष्ठानपुरं प्राप्तः, तत्र सालवाहननृपोपरोधेन पञ्चमीतश्चतुर्थ्यां पर्युषणापर्व व्यवस्थापितवान् । एकदा च श्रीसीमन्धरजिनप्रशंसातश्चमत्कृतचेतसा शक्रेण निगोदविचारखायुःप्रश्नव्याकरणसन्तुष्टेनाभ्यर्चित इत्यादिव्यतिकरेण व्यावर्णितः । तथा प्रभावकचरित्र एव पादलिप्ताचार्यसम्बन्धे-"तत्रास्ति बलमि-18 त्राख्यो, राजा बलभिदा समः। कालकाचार्यजामेयः, सर्वश्रेयःश्रियां निधिः ॥१॥ भवाध्वनीनभव्यानां, सन्ति विश्रामभूमयः । तत्रार्यषपुटानाम, सूरयो विद्ययोदिताः ॥ २॥ श्रीवीरमुक्तितः शतचतुष्टये चतुरशीति ४८४ संयुक्ते । वर्षाणां समजायत, स श्रीमानार्यषपुटगुरुः ॥३॥” इत्यादिव्यतिकरण श्रीषपुटाचार्यकालकाचार्यभागिनेयबलमित्रभानुमित्रादयः सर्वेऽप्येककालीना उक्ताः । तथा श्रीपर्युषणाकल्पचूर्णिनिशीथचूयोर्बलमित्रभानु-14 मित्रभागिनेयोपलक्षितः श्रीपर्युषणापर्वानेता श्रीकालकसूरिरुक्तः, तथा च गईभिल्लोच्छेदकारी पूर्वोक्ताचार्यराजसमानकालीनश्च पर्युपणानेता श्रीकालकसूरिः कथं त्रिनवतियुतनवशत ९९३ वर्षातिक्रमे सम्भवतीति सम्यपर्यालोच्यम् । किञ्च सन्देहविषौषध्यां-"तेणउअनवसएहिं, समइकतेहिं वद्धमाणाओ। पजोसवणचउत्थी, कालगसूरीहिंतो ठविआ ॥१॥ वीसहि दिणेहिँ कप्पो, पंचगहाणीइ कप्पठवणा य । नवसयतेणउएहिं, वुच्छिन्ना संघ- ॥१३॥ आणाए ॥ २ ॥ सालाहणेण रण्णा, संघाएसेण कारिओ भयवं । पजोसवणचउत्थी, चाउम्मासं चउदसीए गुरुः । तथा च गभितिक्रमे सउत्थी, का "
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy