________________
स्पं- एकान्तं भजते जघन्यतोऽपि कोटाकोटिसुरसेव्यत्वात् तं तं कालं ति तत्र तत्र काले मनोवचनकाययोगे वर्त्तमानानां सर्वलोके सर्वजीवानां सर्वभावान्- गुणपर्यायान् तत्र सहभाविनो ज्ञानादयो गुणाः, क्रमभाविनो हर्षादयः पर्यायाः तान्, अकारप्रश्लेषात् सर्वाऽजीवानां - धर्मास्तिकायादीनां पुद्गला स्तिकायान्तानां सर्वभावान् सर्वविवर्त्ताश्च जानन् पश्यंश्च विहरति आस्ते ॥ तत्रादिश्य क्षणं धर्म, देवोद्योते जगद्गुरुः । लाभाभावान्मध्यमायां, महसेनवनेऽगमत् ॥ १ ॥ श्रीअपापामहापुर्या, यज्ञार्थी सोमिलो द्विजः । मगधागोर्बरादीयु-स्तत्र चैकादश द्विजाः ॥ २ ॥ इन्द्रभूति १ रमिभूति २ - र्वायुभूतिः ३ सहोद्भवाः । व्यक्तः ४ सुधर्मा ५ मण्डित ६ - मौर्यपुत्रौ ७ सहोदरौ ॥ ३ ॥ अकम्पितो ८ ऽचलभ्राता ९, मेतार्य १० श्च प्रभासकः ११ । अहंमन्याः स्वयं सर्वे, सर्वज्ञख्याति भाजिनः ॥ ४ ॥ ते च यद्विषयकसन्देहभाजस्तानि यथा - जीवे १ कम्मे २ तज्जी व ३ भूअ ४ तारिसय ५ बन्धमुक्खे ६ अ । देवा ७ नेरइया ८ वा, पुत्रे ९ परलोअ १० निवाणे ११ ॥ ५ ॥ पंचन्हं पंचसया, अदुसया अ हुंति दुह्रगणा । दुन्हं तु जुअलयाणं, तिसओ तिसओ हवइ गच्छो ॥ ६ ॥ एवं चतुश्चत्वारिंश-च्छतानि मिठिता द्विजाः । कुर्वन्ति यज्ञकर्माणि, खशर्माणि प्रलिप्सवः ॥ ७ ॥ अत्रान्तरे - तं दिवदेवघोसं, सोऊणं माहणा तहिं तुट्ठा । अहो जन्निएण जुट्ठे, देवा किर आगया इहयं ॥ ८ ॥ सोऊण कीरमाणिं, महिमं देवेहिं जिणवरिंदस्स । अह एइ अहम्माणी, अमरसिओ इंदभूइ ति ॥ ९ ॥ मुत्तूण ममं लोगो, किं धावइ एस तस्स पामूलं । अन्नो वि जाणइ मए, ठिमि कतुचिअं एवं ॥ १० ॥ वंचिज्ज व मुक्खजणो, देवा कहणेण विग्हयं नीआ । वंदंति संधुणंति अ, जेणं सबन्नुबुद्धी ॥ ११ ॥