SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र ० ॥ ४३ ॥ लसमयंसि हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं अव्वाबाहं अव्वाबाहेणं कुच्छिसि गन्भचाए साहरिए ॥ ३० ॥ व्याख्या - तेणं कालेणमित्यादितः साहरिए त्ति पर्यन्तम्, तत्र वासाणं ति श्रावणादीनां वर्षाकालमासानां मध्ये तृतीय आश्विनमासः पञ्चमः पक्षः आश्विनस्य बहुल:- कृष्णस्तस्याश्विनबहुलस्य या त्रयोदशी तिथिस्तस्याः पक्षः - पश्चार्द्ध रात्रिरित्यर्थः, हितः शक्रस्य स्वस्य च अनुकम्पकस्तु - भगवतो भक्तः अनुकम्पाशब्दस्य तु भक्तिवाचकत्वमपि यथा 'आयरिअअणुकंपाए गच्छो अणुकंपिओ महाभागो' इत्यत्र ॥ ३० ॥ तेणं काणं तेणं समएणं समणे भगवं महावीरे तिन्नाणोवगए आविहुत्था, साहरिजिस्सामित्ति जाण, साहरिजमा न जाणइ, साहरिएमित्ति जाणइ । जं रयणिं च णं समणे भगवं महावीरे देवानंदा माहणीए जालंधरसगुत्ताए कुच्छीओ तिसलाए खत्तिआणीए वासिटुसगुत्ताए कुच्छसि भत्ता साहरीए, तं स्यणिं च णं सा देवाणंदा माहणी सयणिज्जंसि सुत्तजागराओहीरमाणी ओहीरमाणी इमे एआरूवे उराले कल्लाणे सिवे धन्ने मंगले सस्सिरीए चउदसमहासुमिणे तिसलाए खत्तिआणीए हडे पासित्ताणं पडिबुद्धा तं जहा गयवसहगाहा ॥ ३१ ॥ किरणाव० ॥ ४३ ॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy