________________
तिरिअमसंखिज्जाणं दीवसमुद्दाणं मज्झं मज्झेणं जोअणसाहस्सिएहिं विग्गहेहिं उप्पयमाणे उप्पयमाणे जेणामेव सोहम्मे कप्पे सोहम्मवर्डिसर विमाणे सक्कसि सीहासणंसि सक्के देविंदे देवराया तेणामेव उवागच्छइ, उवागच्छित्ता सक्कस्स देविंदस्स देवरन्नो एअमाणत्तिअं खिप्पामेव पञ्चपि ॥ २९॥
व्याख्या - ताए उक्किट्ठाए ति प्रभृति पचप्पिणइ ति पर्यन्तम्, तत्र विग्गहेहि त्ति वीखाभिः - गतिभिरित्यर्थः | उत्पतन् - उर्द्धं गच्छन् ॥ २९ ॥
ते काणं तेणं समएणं समणे भगवं महावीरे जे से वासाणं तच्चे मासे पंचमे पक्खे आसोअबहुले तस्स णं आसोअबहुलस्त तेरसीपक्खेणं बासीइ राइदिएहिं विइकंतेहिं तेसीइमस्स राइदिअस्स अंतरावट्टमाणे हिआणुकंपएणं देवेणं हरिणेगमेसिणा सक्कवयणसंदिट्टेणं माणकुंडग्गामाओ नयराओ उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारिआए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ खत्तियकुंडग्गामे नयरे नायाणं खत्तिआणं सिद्धत्थस्स खत्तिअस्स कासवगुत्तस्स भारिआए तिसलाए खत्तिआणीए वासिटुसगुत्ताए पुव्वरत्तावरत्तका