SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र क्तकालान्तर्गत एव परमनिकृष्टकालविशेषः, यद्वा हेतौ तृतीया, ततश्च पूर्वन्यायादेव यौ कालसमयौ श्रीऋषभा॥११॥ दिजिनैः श्रीवीरस षण्णां च्यवनादीनां वस्तूनां हेतुतया प्रतिपादितौ । न च च्यवनादीनां वस्तुत्वेन व्याख्यानमनागमिकं, चूादिषु तथैव व्याख्यानात्, यतः-"जो भगवता उसभसामिणा सेसतित्थगरेहि अ भगवतो वद्धमाणसामिणो चवणाईणं छण्हं वत्थूणं कालोणातो दिवो वागरिओ अ । तेणं कालेणं तेणं समएणं ति।" इति पर्युषणाकल्पचूर्णौ तथा श्रीदशाश्रुतचूर्णौ च । तेन हेतुभूतेन कालेन समयेन च समणे त्ति श्रमूच् खेदतपसोरिति श्राम्यति तपस्यतीति श्रमणो-घोरतपोनुष्ठायीत्यर्थः-यद्वा समणे त्ति पदं मूलातिशयचतुष्टयसूचकं तथाहि-"अनुत्तरसुरसंशयनिरासार्थ सत्यपि केवलज्ञाने मनसः प्रयोगात् सह मनेन-मनसा, वर्तत इति समना इत्यनुत्तरसुरसंशयनिरासकत्वेन ज्ञानातिशयः १ रागाधुपद्रवशमकत्वाद् भगवानपि शमन इत्यपायापगमातिशयः २ सम्यग् यथास्थितं अणति ब्रूत इति समणो-अबाधितसिद्धान्तगतिरिति वचनातिशयः ३ सह मानेन सुरासुरनरेश्वरादिकृतपूजया है वर्तत इति समान इति पूजातिशयः ४ हस्खत्वं च प्राकृतत्वात् । भगवान्-समप्रैश्वर्यादिसंयुक्तः । महावीरः कर्मशत्रुजयादन्वर्थनामान्तिमो जिनः।पंचहत्थुत्तरे त्ति, हस्तादुत्तरदिशि वर्तमानत्वात् हस्त उत्तरो यासां वा हस्तोपल क्षिता वा उत्तरा हस्तोत्तरा-उत्तरफल्गुन्यः ताश्च पञ्चसु-पञ्चस्थानेषु यस्य स पञ्चहस्तोत्तर इति भगवद्विशेषणं, निप्राणस्य खातौ जातत्वात्, होत्थति अभवत् । यद्यप्यग्रे निर्वाणस्याप्यवश्यं वक्तव्येनादावपि-"उसमे णं अरहा कोसलिए पञ्चउत्तरासाढे अभिइछडे होत्थ ति" सूत्रवत् “समणे भगवं महावीरे पञ्चहत्युत्तरे साइछढे होत्थ ति"।
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy