________________
१७ क०
मज्जणधराओ पडिनिक्खमइत्ता जेणेव बाहिरिया उवट्टाणसाला तेणेव उवागच्छइ, उवागच्छत्ता सीहासांसि पुरत्थाभिमुहे निसीअइ ॥ ६३ ॥
व्याख्या - मज्जणघरेत्यादितो निसीअइ ति पर्यन्तं सुगमम् ॥ ६३ ॥
सीहासांसि पुरत्थाभिमुहे निसीइत्ता अप्पणो उत्तरपुरत्थिमे दिसीभाए अट्ठ भद्दासणाई सेयवत्थपच्चुत्थयाइं सिद्धत्थय कय मंगलोवयाराई रयावेइ रयावित्ता अप्पणो अदूरसामंते नाणामणिरयणमंडिअं अहिअपिच्छणिजं महग्घवरपट्टणुग्गयं सण्हपट्टभत्तिसयचित्तताणं ईहामिअउसभतुरगनरमगरविहगवालगकिंनररुरुसरभ चमरकुंजरवणलयपउमलयभत्तिचित्तं अभितरिअं जवणिअं अंच्छावेइ अंच्छावित्ता नाणामणिरयणभत्तिचित्तं अत्थरयमिउमसूरगोत्थंयं सेयवत्थपत्यं सुमउयं अंगसुहफरिसगं विसिद्धं तिसलाए खत्तियाणीए भद्दासणं रयावेइ रयावित्ता कोडुंबियपुरिसे सद्दावेइ सद्दावित्ता एवं वयासी ॥ ६४ ॥
व्याख्या – सीहासणंसि इत्यादितो क्यासी इति यावत्, तत्र श्वेतवस्त्रेण प्रत्यवस्तृतानि - आच्छादितानि कृतः | सिद्धार्थकप्रधानो मङ्गलायोपचारः -पूजा येषु प्राकृतत्वात् कृतशब्दस्य मध्ये निपातः, दूरं विप्रकर्षः सामन्तं - समीपं