________________
कल्पसूत्र ० ॥ ६४ ॥
xxxx
यसूत्रे, तच विस्तरार्थिना राजप्रश्नीयात् ज्ञेयम् । सेअवरचामराहिं ति श्वेतवरचामरैरुदूयमानैः चामरस्य क्लीवत्वेऽपि श्री गौडमतेन, मङ्गलभूतो जयशब्दः कृतो जनेनालोके - दर्शने यस्य स तथा अणेगगणनायग त्ति अनेके ये गणनायकाः- प्रकृतिमहत्तराः, दण्डनायकाः- तत्रपालाः, राजानो - माण्डलिकाः, ईश्वरा - युवराजानोऽणिमाद्यैश्वर्ययुक्ता इत्यन्ये, तलवराः - तुष्टराजदत्तपट्टबन्धविभूषिता राजस्थानीया, माडम्बिकाः - छिन्नमडम्बाधिपाः, कौटुम्बिकाः-कतिपयकुटुम्बस्वामिनः अवलगकाः ग्राममहत्तरा वा, मन्त्रिणः - सचिवा, महामन्त्रिणो - महामात्या मन्त्रिमण्डलप्रधानाः हस्तिसाधनाध्यक्षा वा, गणका - ज्योतिषिका भाण्डागारिका वा, दौवारिकाः - प्रतीहारा राजद्वारिका वा, अमात्याराज्याधिष्ठायकाः, चेटा:- पादमूलिका दासा वा, पीठमर्दा - आस्थाने आसन्नासन्न सेवकाः वयस्या इत्यर्थः वेश्याचार्या वा, नागरा-नगरवासिप्रकृतयो राजदेयविभागाः, निगमाः - कारणिका वणिजो वा, श्रेष्ठिनः -श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गाः, सेनापतयो - नृपतिनिरूपिताश्चतुरङ्गसैन्यनायकाः, सार्थवाहाः - सार्थनायकाः, दूता-अन्येषां गत्वा राजादेशनिवेदकाः, सन्धिपाला - राज्यसन्धिरक्षकाः, एषां द्वन्द्वस्ततस्तैरिह च तृतीयाबहुवचनलोपो द्रष्टव्यः, सार्द्धं न केवलं तत्सहितोऽपि तु तैः सं इति-समन्तात्परिवृतः नरपतिर्मज्जनगृहात्प्रतिनिष्क्रामतीति योगः, किम्भूतः १ प्रियदर्शनः क इव १ धवलमहामेघनिर्गत इव शशी तथा ससिन्व त्ति वतोऽन्यत्र सम्बन्धस्ततो ग्रहगणदीप्यमानऋक्षतारकगणानां मध्य इव वर्त्तमानः नरपतिः - नराणां पती रक्षिता, नरेन्द्रो-नरेष्वैश्वर्यानुभवनात्, नरवृषभो राज्यधु राधरणात्, नरसिंहः शौर्यातिशयात्, अभ्यधिकराजतेजो लक्ष्म्या दीप्यमानः ॥ ६२ ॥
किरणाव०
॥ ६४ ॥