SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ BREAE+5+ कल्पमाला पहीतशय्यासनिकत्वं, अथवाऽमिग्रहो निश्चयः स्वपरिगृहीतमेव शय्यासनं मया भोक्तवं नान्यपरिपहीतम, जावा-IA नत्वमेव रढयति-अणभिग्गहिन इसादि सुगमम् । अणुचाकुइजस्स ति 'कुच परिस्पन्दे' अकुचा-परिस्पन्दो कि॥१९६॥ चला यस्साः कम्बिका न चलन्ति, अदृढबन्धने हि सर्षान्मत्कुणकुन्थ्यादिवधः स्यात् , उच्चा हस्तादि यावत् येन । पिपीलिकादिवधो न स्यात् सर्पादिर्वा न दशेत्, उच्चा चासौ अकुचा च उचाकुचा कम्बादिमयी शय्या, सा विद्यते यस्यासावुचाकुचिकः, न उच्चाकुचिकोऽनुचाकुचिकः-नीचसपरिस्पन्दशय्याकस्तस्य अणट्ठाबंधिस्स त्ति अनर्थबन्धिनः-पक्षमध्येऽनर्थक-निष्प्रयोजनमेकवारोपरि द्वौ त्रीश्चतुरो वा वारान् कंबासु पन्धान् ददाति चतुरुपरि बहूनि वाजकानि बनाति, तथा च खाध्यायपलिमन्थादयो दोषाः, यदि चैकानिकं चम्पकादिपट्टकं लभ्यते तदा तदेव ग्राह्यम्, बन्धनादिप्रक्रियापरिहारात् अमिआसणिअस्स त्ति अमित्तासनिकस्य-अबद्धासनस स्थानात् स्थानान्तरं हि || मुहुर्मुहुः सङ्क्रामतः सत्त्ववधः स्यात, अनेकानि वा आसनानि सेवमानस्य अणाताविअस्स त्ति अनातापिनः-संस्ता रकपात्रादीनामातपेऽदातुः तत्र च पनकसंसक्त्यादयो दोषाः, उपभोगे च जीयवधः, उपभोगाभावे चोपकरणमधिकरणमेवेति, असमितस्य ईर्यादिषु तत्राद्यतुर्यपञ्चमसमितिष्यसमितो जीवान् हन्ति, भाषाऽसमितः सम्पातिमान, एषणाऽसमितो हस्तमात्रादावप्कायः परिणतो न वेति, अभीक्ष्णं अभीक्ष्णं-पुनः पुनरप्रतिलेखनाशीलस्य-चक्षुषारष्ट्वा अप्रमार्जनाशीलस्य-जोहरणादिनाऽप्रमृज्य स्थानादिकर्तुः आभ्यां च दुःप्रतिलेखिते दुःप्रमार्जिते सङ्गृहीते ॥१९॥ %A5%-15345
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy