________________
पञ्चभिः कुलकम् ॥ ततः पुनरपि-तं पबइअं सोउं, बिइओ आगच्छई अमरिसेणं । गच्छामिणमाणेमी. पराजिसाणित्ता ण तं समणं ॥ ६॥ छलिओ छलाइणा सो, मन्ने वा इंदजालिओ वा वि । को जाणइ कह वत्तं, इताहे वद्रमाणी से ॥७॥ सो पक्खंतरमेग, पि जाइ जइ मे तओमि तस्सेव । सीसत्तं हुज गओ, वुच्छं पत्तो जिणसगासं ॥८॥ आभट्ठो अ जिणेणं, जाइजरामरणविप्पमुक्केणं । नामेण य गुत्तेण य, सवन्न सवदरिसीणं ॥९॥ हे अग्गिभूइ गोअम!, सागयमुत्ते जिणेण चिंतेइ । नामं पि मे विआणइ, अहवा को मं न याणेइ ॥१०॥ जइ वा हिअयगयं सं-सयमन्निज अहव छिंदिजा । तो हुज विझओ मे, इ. चिंतंतो पुणो भणिओ ॥११॥कि मनि अत्थि कम्म, उदाहु नत्थि त्ति संसओ तुज्झ । वेअपयाण अ अत्यं, न याणसी तेसिमो अत्थो ॥ १२॥ वेदपदानि च-'पुरुष एवेदं मिं सर्वं यद्भूतं यच भाव्यं, उतामृतत्वस्येशानो यदन्नेनातिरोहति, यदेजति यन्नेजति यहरे यदु अं-1 तिके यदन्तरस्य सर्वस्य यदु सर्वस्यास्य बाखतः' इति । तत्र पुरुष-आत्मैव एवकारः पुरुषातिरिक्तस्य कर्मप्रकृतीवरादिव्यवच्छेदार्थ इदं सर्व प्रत्यक्षं वर्तमानं चेतनाचेतनखरूपं निमिति-वाक्यालती यद्भूतं यदतीतं यच भाव्यं भविष्यन्मुक्तिसंसारावपि स एव पुरुषः, 'उते'त्यादि उतशब्दः-समुच्चये अमृतत्वस्थामरणभावस्य मोक्षस्येशानो विभुः, लुप्तचकारनिर्देशाद्यचान्नेनाहारेणातिरोहति-अतिशयेन वृद्धिमुपैति, तथा यदेजति-चलति पश्चादि, यन्नेजति-न चलति पर्वतादि, यहरे मेर्वादि, यत्समीपे, उशब्दोऽवधारणे, तथा यदन्त-मध्येऽस्य चेतनाचेतनस्य, यदेवास्य बाझं तसर्व पुरुष एवेत्सतस्तदतिरिक्तस्य कर्मणः किल सत्ता दुःश्रद्धेयेति तव प्रतिभासते । तथा न प्रत्यक्षादिगोचरं कर्म,