________________
कल्पसूत्र
किरणाव०
कीदृशं ? गोक्षीरफेनदकरजोरजतकलशपाण्डुरं, शुभं, हृदयनयनकान्तं,प्रतिपूर्ण-पोडशकलासंयुक्तमित्यर्थः । तिमिर त्ति तिमिरनिकरण घणगुहिर त्ति निबिडगम्भीरस्य वनकुादेः वितिमिरं ति तिमिराणामभावस्तत्करणशीलं, पमाणपक्खं ति प्रमाणपक्षयोर्वर्षादिप्रमाणहेत्वोः शुक्लकृष्णपक्षयोरन्तमध्ये राजन्ती लेखाः-कला यस्याथवा चान्द्रमासापेक्षया प्रमाणपक्षयोरन्ते पूर्णमास्यां रागदा-हर्षदायिन्यो लेखाः-कला यस्य तं परिपूर्णकलमित्यर्थः, कुमुदवनविबोधकं, निशायाः शोभकं, सुपरिमृष्टेन दर्पणतलेनोपमा यस्य तं, हंसस्येव पटुः-धवलो वर्णो यस्य तं, ज्योतिषां मुखमण्डकं, तमोरिपुं, मदनस्य शरापूर-तूणीरमिव यस्मादुदिते किल चन्द्रे कामः कामिनः खशराणां लक्षीकरोति, समुद्रस्य दकं-पानीयं पूरयतीति चन्द्रिकया तदुल्लासकारित्वादिति तं, दुम्मनस्कं दयितवर्जितं जनं-विरहिणीलोकं पादकैः-प्रशंसायां कप्रत्यये किरणैः शोषयन्तं तापातिरेककरणात् , पुनःशब्दः प्रथममेव योजितः, सौम्यं सन्तं चारुरूपं, गगण त्ति प्राग्वत्परनिपाते विशालस्य गगनमण्डलस्य सौम्यं चक्रम्यमाणं जङ्गमतिलकमिव विभूषाहेतुत्वात् , रोहिण्याः मनः-चित्तं तस्य हितदो-अनुकूलदायी वल्लभः-प्रियस्तं, हितद इति त्वेकपाक्षिकप्रेमनिरासाथै सर्वनक्षत्राधिपतित्वेऽपि यदत्र रोहिणीमनोहितदवल्लभ इति विशेषणं तल्लोकरूड्या । पूर्णो-अविकलश्चन्द्र-आल्हादोऽस्मादथवा पूर्णश्चन्द्रो-दीप्तिर्घनाद्यनावृतत्वाद्यस्य तं अत एव समुल्लसन्तं-प्रतिक्षणं देदीप्यमानम् । ६।३८॥
तओ पुणो तमपडलपरिप्फुडं चेव तेअसा पज्जलंतरूवं, रत्तासोगपगासकिंसुअसुअमुहगुंज