________________
किरणाव..
कपत्र ॥१४२॥
निदम् ॥ २२ ॥ स्त्रीजातावपि धन्यासो, निधानं गुणसम्पदाम् । कुकर्मजलधौ मनो, धिगहं पुरुषोऽपि हि ॥२३॥ तस्मादेषेव बन्धुर्मे, गुरुवापि न संशयः । उद्धृतोऽहं महासत्या, यया नरककूपतः ॥ २४ ॥ भावयित्वेति धन्यात्मा, श्रीमन्नेमिपदान्तिके । गत्वा दुश्चीर्णमालोच्य, तपस्यां गाढमग्रहीत् ॥ २५ ॥ राजीमत्यपि शुद्धात्मा, साध्वीगणमहत्तरा। अभेदं नेमिना प्राप-दवन्ध्यप्रार्थना जिनाः ॥ २६॥ छद्मस्था वत्सरं तस्थौ, गेहे वर्षचतुःशतीम् । पञ्चवर्षशतीं राजी-मती केवलशालिनी ॥ २७ ॥ १७४ ॥
अरहओ णं अरिट्रनेमिस्स अट्रारस गणा अट्रारस गणहरा होत्था ॥ १७५ ॥ अरहओ णं अरिट्रनेमिस्स वरदत्तपामुक्खाओ अट्रारस समणसाहस्सीओ उक्कोसिया समणसंपया हत्था ॥ १७६ ॥ अरहओ णं अरिटनेमिस्स अजजविखणिपामुक्खाओ चत्तालीसं अज्जियासाहस्सीओ उक्कोसिया अज्जियासंपया हुत्था ॥ १७७॥ अरहओ णं अरिट्टनेमिस्स नंदपामुक्खाणं समणोवासगाणं एगा सयसाहस्सीओ अउणत्तरं च सहस्सा उक्कोसिया समणोवासगाणं संपया हुत्था ॥ १७८ ॥ अरहओ णं अरिटनेमिस्स महासुव्वयापामुक्खाणं समणोवासिगाणं तिनि सयसाहस्सीओ छत्तीसं च सहस्सा उक्कोसिया समणोवासियाणं संपया हत्था ॥ १७९ ॥ अरहओ णं अरिटनेमिस्स चत्तारिसया चउद्दसपुवीणं अजिणाणं जिणसं
5555095-9AR
॥१४२॥