________________
कासाणं सव्वक्खर जाव संपया हुत्था ॥ १८० ॥ पण्णरससया ओहिनाणीणं, पन्नरससया केवलनाणीणं, पन्नरससया वेउव्वियाणं, दससया विउलमईणं, अट्ठसया वाईणं, सोलससया अणुत्तरोववाइयाणं, पण्णरस समणसया सिद्धा, तीसं अजियासयाइं सिद्धाइं, अरहओ णं अरिटुनेमिस्स दुविहा अंतगडभूमी हुत्था, तं जहा जुगंतकडभूमी य परियायंतकड
भूमी य, जाव अट्ठमाओ पुरिसजुगाओ जुगंतकडभूमी, दुवालसपरियाए अंतमकासी ॥१८१॥ व्याख्या-अरहओ णमित्यादितो दुवालसपरियाए अंतमकासी ति पर्यन्तम् , परिवारादिसम्बन्धिनी सप्तसूत्री स्पष्टैव ॥ १७५ । १७६ । १७७ । १७८ । १७९ । १८० । १८१ ॥ तेणं कालेणं तेणं समएणं अरहा अरिटुनेमी तिन्नि वाससयाई कुमारवासमझे वसित्ता, चउप्पन्नं राइंदियाई छउमत्थपरियायं पाउणित्ता, देसूणाई सत्त वाससयाइं केवलिपरियायं पाउणित्ता, पडिपुन्नाइं सत्तवाससयाइं सामण्णपरियायं पाउणित्ता, एगं वाससहस्सं सव्वाउयं पालइत्ता, खीणे वेयणिज्जाउयणामगुत्ते, इमीसे ओसप्पिणीए दूसमसूसमाए बहु विइकंताए जे से गिम्हाणं चउत्थे मासे अट्टमे पक्खे आसाढसुद्धे, तस्स णं आसाढसुद्धस्स अट्ठमीपक्खेणं