________________
किरणाव
कल्पसूत्र०
॥९८॥
मणोरहमालासहस्सेहिं विच्छिप्पमाणे विच्छिप्पमाणे, कंतिरूवगुणेहिं पत्थिजमाणे पत्थिजमाणे, अंगुलिमालासहस्सेहिं दाइजमाणे दाइजमाणे, दाहिणहत्थेणं बहूणं नरनारिसहस्साणं अंजलिमालासहस्साइं पडिच्छमाणे पडिच्छमाणे, भवणपंतिसहस्साई समइच्छमाणे समइच्छमाणे, तंतीतलतालतुडियगीयवाइयरवेणं महुरेण य मणहरेणं जयजयसद्दघोसमीसिएणं मंजुमंजुणा घोसेण य पडिबुज्झमाणे पडिबुज्झमाणे, सविडीए सव्वजुईए सव्वबलेणं सव्ववाहणेणं सव्वसमुदएणं सव्वायरेणं सव्वविभूईए सबविभूसाए सव्वसंभमेणं सव्वसंगमेणं सव्वपगईएहिं सव्वनाडएहिं सव्वतालायरेहिं सव्वावरोहेणं सव्वपुप्फगंधवस्थमल्लालंकारविभूसाए सव्वतुडियसहसंनिनाएणं, महया इड्डीए महया जुईए महया बलेणं महया वाहणेणं महया समुदएणं महया वरतुडियजमगसमगप्पवाइएणं, “संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कदुंदुहिनिग्घोसनाइयरवेणं, कुंडपुरं नगरंमज्झं मझेणं निग्गच्छइ, निग्गच्छित्ता जेणेव नायसंडवणे उजाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ ॥ ११५॥ व्याख्या-तएणमित्यादितस्तेणेव उवागच्छइ त्ति पर्यन्तम् । तत्र नयनमालाः-श्रेणिस्थितजननेत्रपतयस्तासां
॥९८॥