SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र० ॥५०॥ कप्रायोऽसोपसक्तकुण्डलयुगलोलसत्प्रभः शोभागुणसमुदयस्तेनोपलक्षितामिति, कमलामलविशालरमणीयलोचनामिति किरणाव० तु स्पष्टमेव, कमलपज्जलंत त्ति प्राग्वत् परनिपाते प्रज्वलंन्तौ-दीप्तिमन्तौ यौ करौ ताभ्यां गृहीते ये कमले ताभ्या मुक्तं-क्षरत्तोयं-मकरन्दरूपं जलं यस्याः सा तथा तां, लील त्ति लीलया न पुनः खेदापनोदाथै खेदस्यैवाभावात् || वातार्थ-वातोत्क्षेपार्थ कृतो यः पक्षकः-तालवृन्तं तेनोपलक्षितामित्यत्राप्यध्याहार्यम् , यद्वा लीलायै-शोभार्थ परैः सह स्पर्द्धया यो वादस्तत्र कृतो-विहितो यः पक्षः-प्रतिज्ञापरिग्रहः कप्रत्यये तेन सुविसद त्ति सुविशदः-स्पष्टो न पुनजटाजूटवदविवृतः कृष्णः-श्यामो घनो-ऽविरलः सूक्ष्मः-तलिनो लम्बमानः केशहस्तः-केशपाशो यस्यास्ताम् ४॥३६॥ तओ पुणो सरसकुसुममंदारदामरमणिजभूअं, चंपगासोगपुन्नागनागपिअंगुसिरीसमुग्गरमल्लिंआजाइजूहिअकोल्लकोजकोरिटपत्तदमणयनवमालिअबउलतिलयवासंतिअपउमुप्पलपाडल कुंदाइमुत्तसहकारसुरभिगंधि, अणुवममणोहरेणं गंधेणं दसदिसाओ वि वासयंतं, सव्वोउअसुरभिकुसुममल्लधवलविलसंतकंतबहुवन्नभत्तिचित्तं, छप्पयमहुअरिभमरगणगुमगुमायंतनिलिंतगुंजतदेसभागं, दाम, पिच्छइ, नभंगणतलाओ ओवयंतं । ५॥ ३७॥ व्याख्या-तओ पुणो सरसेत्यादित ओवयंतमिति पर्यन्तम् , तत्र ततः पुनर्नभस्तलादवपतद्दाम पश्यति कीदृशं सरस त्ति सरसकुसुमानि यानि मन्दारदामानि-कल्पद्रुममालास्तैः परिकरितत्वाद्रमणीयभूतं रम्यमित्यर्थः, चंपगा ॥५०॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy