________________
कल्पसूत्र०
किरणावर
॥१६॥
इआ जस्स गणा तावडा गणहरा तस्स"त्ति वचनात् गणधरसङ्ख्याकागणाः सर्वजिनानां श्रीवीरस्य त किमर्थ नवगणा एकादश गणधरा इति ? ॥२॥ आचार्य आह
समणस्स भगवओ महावीरस्स जिट्टे इंदभूई अणगारे गोयमसगुत्ते णं पंचसमणसयाई वाएइ, मज्झिमए अग्गिभूई अणगारे गोयमसगुत्ते णं पंचसमणसयाई वाएइ, कणीयसे अणगारे वाउभूई नामेणं मोयमसगुत्ते णं पंचसमसयाई वाएइ, थेरे अज्जवियत्ते भारदाए गुत्ते णं पंचसमणसयाई वाएइ, थेरे अजसुहम्मे अग्गिवेसायणगुत्ते णं पंचसमणसयाइं वाएइ, थेरे मंडियपुत्ते वासिङसगुत्ते णं अद्भुट्टाई समणसयाई वाएइ, थेरे मोरियपुत्ते कासवगुत्ते णं अछुट्राई समणसयाइं वाएइ, थेरे अकंपिए गोयमसगुत्ते णं थेरे अयलभाया हारियायणगुत्ते णं ते दुन्नि वि थेरा तिन्नि तिनि समणसयाइं वाएंति, थेरे मेयजे थेरे अजपभासे एए दुन्निवि थेरा कोडिन्नागुत्ते णं तिन्नि तिन्नि समणसयाई वाएंति । से तेणटेणं अज्जो एवं वुच्चइ समणस्स भगवओ महावीरस्स नव गणा इक्कारस गणहरा हुत्था ॥३॥ व्याख्या-समणस्सेत्यादित इकारस गणहरा हुत्थ त्ति पर्यन्तम् , तत्र अकम्पिताचलभ्रात्रोरेकैव वाचना जाता एवं मेतार्यप्रभासयोरपीति युक्तम् नवगणा एकादश गणधरा इति, यस्मादिहैकवाचनिको यतिसमुदायो गणः ।
8॥१६॥