________________
RAC%E
5554522 RESESEX
मण्डिकथासौ नाना पुत्रश्च धनदेवस्य मण्डिकपुत्रः, केचिच्च मण्डित इति नाम व्याचक्षते अन्ये तु मंडिअपुत्ते त्ति |
मण्डितस्य पुत्रो मण्डितपुत्र इति समर्थयन्ति धनदेवस्य नामान्तरमूझम् , मण्डिकमौर्ययुवयोरेकमातृकलेन भ्रात्रोपारपि यद्भिन्नगोत्राभिधानं तत्पृथग्जनकापेक्षया, तत्र मण्डिकख पिता धनदेवो, मौर्यपुत्रस्य तु मौर्यः, माता तु विजयदेव्येवैका, अविरोधश्च तत्र देशे एकस्मिन् पत्यौ मृते द्वितीयपतिवरणस्यति वृद्धाः । अजो इति हे आर्य ! नोदक ! ॥३॥
सवे एए समणस्स भगवओ महावीरस्स इक्कारस गणहरा दुवालसंगिणो चउद्दसपुविणो 8 सम्मत्तगणिपिडगधारगा रायगिहे नगरे मासिएणं भत्तेणं अपाणएणं कालगया जाव सब
दुक्खप्पहीणा, थेरे इंदभूई थेरे अजसुहम्मे य सिद्धिं गए महावीरे पच्छा दुन्नि वि थेरा परिनिव्वुया । जे इमे अजत्ताए समणा निग्गंथा विहरंति, एए णं सव्वे अजसुहम्मस्स अणगारस्स आवच्चिज्जा अवसेसा गणहरा निरवच्चा वुच्छिन्ना ॥४॥ व्याख्या-सचे एए समणस्सेत्यादितो निरवचा वुच्छिन्न त्ति पर्यन्तम् , तत्र इन्द्रभूत्सादयः सर्वेऽपि गणधरा द्वादशानिनः-आचाराङ्गादिदृष्टिवादान्तश्रुतवन्तः खयं तत्प्रणयनात्, चतुर्दशपूर्विणः द्वादशाङ्गिन इत्येतेनैव चतुद ईशपूर्वित्वे लब्धे यत्पुनरेतदुपादानं तदनेषु चतुर्दशपूर्वाणां प्राधान्यख्यापनार्थ, प्राधान्यं च पूर्वप्रणयनात् अनेक
ACANCIENCE
क०४१