________________
+%
AASALA
एगा सागरोवमकोडाकोडी तिवासअद्धनवमासाहियवायालीसाए वाससहस्सेहिं ऊणिया विइक्कता एयंमि समए समणे भगवं महावीरे परिनिव्वुए, तओवि परं नववाससया विइक्कंता दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छह ॥ २२८॥ व्याख्या-उसभस्स णं अरहओ इत्यादितः काले गच्छइ त्ति पर्यन्तं प्राग्वत् ॥ २२८ ॥ इति श्रीऋषभदेवचरित्रम् ॥
इति श्रीमत्तपागणगगनाङ्गणनभोमणिश्री ६ हीरविजयसूरीश्वरशिष्योपाध्यायश्रीधर्मसागरगणिविरचितायां श्रीकल्पकिरणावल्यां जिनचरितरूपप्रथमवाच्यव्याख्यानपद्धतिः समाप्ता ॥ अथ गणधरादिस्थविरावलीलक्षणे द्वितीये वाच्ये जघन्यवाचनया स्थविरावलीमाहतेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स नवगणा इक्कारस गणहरा हत्था ॥१॥ व्याख्या-तेणं कालेणमित्यादितो हुत्थति पर्यन्तं सुगमम् ॥१॥
गं भंते ! एवं बच्चइ समणस्स भगवओ महावीरस्स नव गणा इक्कारस गणहरा हुत्था ? ॥२॥ व्याख्या-से केणटेणमित्यादितो हुत्थति यावत् तत्र से शब्दोऽथशब्दार्थः प्रश्नयितुरयमभिप्रायः "किल जाव
ANGRESCHECCANCE
-15