________________
समणस्स भगवओ महावीरस्स सुलसारेवईपामोक्खाणं समणोवासियाणं तिन्नि सयसाहस्सीओ अट्ठारससहस्सा उक्कोसिया समणोवासियाणं संपया हुत्था ॥ १३७ ॥ व्याख्या-समणस्सेत्यादितः समणोपासिआणं संपया हुत्य ति यावत् तत्र सुलसा-नागभार्या द्वात्रिंशत्पुत्रजननी, रेवती-मजलिपुत्रमुक्ततेजोऽर्जाितरक्तासिसारस्य भगवतस्तथाविधौषधदानेनारोग्यकीं ॥ १३७ ॥ XI समणस्स भगवओ महावीरस्स तिन्नि सया चउद्दसपुवीणं अजिणाणं जिणसंकासाणं स
व्वक्खरसन्निवाईणं जिणो विव अवितहं वागरमाणाणं उक्कोसिया चउद्दसपुट्विसंपया ६ हुत्था ॥ १३८॥
व्याख्या-समणस्सेत्यादितः चउद्दसपुब्बिसंपया हुत्थ त्ति पर्यन्तम्, तत्र अजिनामां-असर्वज्ञानां सतां सर्वज्ञतु-14 ल्यानां सर्वेऽक्षरसन्निपाता-वर्णसंयोगा ज्ञेयतया विद्यन्ते येषां ते तथा तेषां, जिन इवावितथं-सद्भतार्थ व्याकुर्वा-11 णानां केवलिश्रुतकेवलिनोः प्रज्ञापनायां तुल्यत्वात् ॥ १३८ ॥
समणस्स भगवओ महावीरस्स तेरस सया ओहिनाणीणं अइसेसपत्ताणं उक्कोसिया ओहिनाणीणं संपया हुत्था ॥ १३९ ॥
ESSASARAISA