SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र किरणाव० ॥१२७॥ व्याख्या-समणस्सेत्यादित ओहिणाणीणं संपया हुत्थ त्ति पर्यन्तम् तत्र अतिशेषा-अतिशया आमोषध्यादयस्तान प्राप्तानाम् ॥ १३९ ॥ समणस्स णं भगवओ महावीरस्स सत्त सया केवलनाणीणं संभिन्नवरनाणदंसणधराणं उ. कोसिया केवलनाणीणं संपया हत्था ॥ १४०॥ व्याख्या-समणस्सेत्यादितः केवलणाणीणं संपया हुत्थ ति यावत् तत्र सम्यग्भिन्ने-पृथक्समयभाविनी वरज्ञानदर्शने धरन्तीति अथवा सम्भिन्ने-परिपूर्णे, केचित्तु सिद्धसेनदिवाकरमतमङ्गीकृत्य संभिन्नेत्ति युगपदिति व्याख्यान्ति तदयुक्तं विशेषणवतीकारेण तन्मतस्य शतशः शकलीकृतत्वात् ॥१४॥ समणस्स भगवओ महावीरस्स सत्त सया वेउव्वीणं अदेवाणं देविडिपत्ताणं उक्कोसिया वेउव्विअसंपया हुत्था ॥ १४१॥ व्याख्या-समणस्सेत्यादितो वेउन्विअसंपया हुत्थ त्ति पर्यन्तं प्रतीतम् ॥ १४१ ॥ समणस्स भगवओ महावीरस्स पंच सया विउलमइणं अड्डाइजेसु दीवेसु दोसु य समुद्देसु । संनीणं पंचिंदियाणं पजत्तगाणं मणोगए भावे जाणमाणाणं उक्कोसिया विउलमईणं संपया हुत्था ॥ १४२ ॥ ।१२७॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy