________________
कल्पसूत्र० 18 मित्यर्थः, किमाहुर्भदन्ता-गुरवः, किं कारणमनुर्युत्पत्तौ भक्तप्रत्याख्याने वा इति शिष्येण पृष्टे गुरुराह-अद्याभूति AR ॥१२६॥
संयमो दुराराध्यो भविष्यतीति, जीवकुलाकुलितत्वात् पृथिव्याः संयमप्रायोग्यक्षेत्राभावात् पाखण्डिकादिसङ्कराच ॥ १३३ ॥
तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स इंदभूइपामुक्खाओ चउद्दस समणसाहस्सीओ उक्कोसिया समणसंपया हुत्था ॥ १३४ ॥ ग्याख्या-तेणं कालेणमित्यादितो हुत्य त्ति पर्यन्तम् , तत्र साहस्सीओ क्ति आर्षत्वात् स्त्रीतम् ॥ १३ ॥ समणस्स भगवओ महावीरस्स अजचंदणापामोक्खाओ छत्तीसं अजियासाहस्सीओ उक्कोसिया अज्जियासंपया हुत्था ॥ १३५॥ व्याख्या-समणस्सेत्यादितः अज्जिासंपया हुत्थ त्ति पर्यन्तम् प्रतीतार्थम् ॥ १३५॥ समणस्स णं भगवओ महावीरस्स संखसयगपामोक्खाणं समणोवासगाणं एगा सयसाहस्सीओ अउट्टिं च सहस्सा उक्कोसिया समणोवासगाणं संपया हुत्था ॥ १३६ ॥
॥१२६॥ व्याख्या-समणस्सेत्यादितः समणोवासगाणं संपया हुत्थ त्ति पर्यन्तं प्रतीतम् ॥ १३६ ॥