________________
कल्पसूत्र०
॥१०॥
बिले प्रक्षिप्य स्थितो, घृतविक्रायिकाभिर्भक्त्या घृतेन म्रक्षितः, पिपीलिकादिभिभृशं पीड्यमानः प्रभुदृष्टिसुधावृष्ट्या किरणाप सिक्तः पक्षान्ते सहस्रारे ययौ, प्रभुरप्यन्यत्र विजहार । उत्तरवाचालायां च नागसेनः खामिनं क्षीरेण प्रतिलाभि-16 तवान् पञ्च दिव्यानि च, ततः श्वेताम्ब्यां प्रदेशी राजा खामिनो महिमां (मानं) कृतवान् , ततः सुरभिपुरं गच्छतः खामिनः पश्चरथैनैयका गोत्रतो राजानो वन्दितवन्तः, ततः सुरभिपुरं गतः, तत्र गङ्गानदीसिद्धयात्रो नाविकस्तदा लोकेनावमारोहति कौशिकवासितं श्रुत्वा विद्वान् खेमिल उवाच-'मारणान्तं विघ्नं प्राप्यम् , परमेतन्मुनिप्रभावान्मोक्ष्यामहे' तदनन्तरं गङ्गोत्तारे नावारूढस्य प्रभोस्त्रिपृष्ठभवविदारितसिंहजीवसुदंष्ट्रसुरकृतदुर्वातविकुर्वणानौमजनाघुपसर्ग कंबलशंबलनामानौ नागकुमारौ निवारितवन्तौ । तयोश्चोत्पत्तिरेवम्-'मथुराए नयरीए जिणदासो वाणिअओ सहो, साधुदासी साविआ, दोहिं वि अभिगताणि परिमाणकडाणि, तेहिं चउप्पदस्स पञ्चक्खाणं गहितं, ततो |दिवसदेवसितं गोरसं गेहंति, तत्थ य एगगा आभीरी गोरसं गहाय आगता, साविआ भणति ‘मा तुमं अन्नत्थ भमाहि, जत्तिअं आणेसि तत्ति गेहामि' एवं तासिं संगतं जातं, इमा वि गंधपुडिआइ देइ, इमा वि कुइ
आ दुद्धं दहिवा देति, एवं तासिं दढं सोहितं जातं । अन्नया तासिं गोवाणं विवाहो जातो, ताहे आभीरी ताणि |निमंतेति ताणि भणंति, 'अम्हे वाउलाणि न तरामो गंतुं, 'जं तत्थ जुजति भोषणे कडुगभंडादिवत्थाणि आभ- ॥१०४॥ ४ रणाणि धूअपुप्फगंधमल्लाणि वधूवरस्स तं तेहिं दिण्णं, तेहिं अतीव सोभावितं लोगेण य सिलाहिआणि, तेहिं
तुडेहिं दो तिवरिसा गोणपोतगा हट्ठसरीरा उवट्ठविआ कंबलसंबल त्ति नामेण ताणि छंति बला बंधिउं गताणि,
-CACAREERENCE