________________
कल्पसूत्र०
॥ ३५ ॥
यात्प्रतिनिवृत्त्य भगवत्पादौ शरणं प्रपेदे शक्रोऽप्यवधिज्ञानावगततद्व्यतिकरस्तीर्थकराशातनाभयाच्छीघ्रमागत्य वज्र - मुपसंजहार वभाण च मुक्तोऽस्यहो भगवतः प्रसादान्नास्ति ततस्ते भयमिति ८ । तथाऽष्टाभिरधिकं शतमष्टशतं अष्टशतं च ते सिद्धाश्व-निर्वृता अष्टशतसिद्धा इदमप्यनन्तकालजातमित्याश्चर्यम् । परमेतदुत्कृष्टावगाहनामाश्रित्य, मध्यमावगाहनायां पुनरनेकशोऽष्टोत्तरशतं सिद्ध्यन्तीति नाश्चर्यम् । तच्चैवम् - "रिसहो रिसहस्स सुआ ९९, भरहेण विधजिआ उ नवनवई । अट्ठय भरहस्स सुआ ८, सिद्धिगया एगसमयम्मि ॥ १ ॥ तथा च वसुदेवहिंडौ श्रीसङ्घदासगणयोऽप्याहुः - "उसहो अभीइणा नक्खत्तेणं एगूणपुत्तसएहिं अट्ठ य नत्तुसहिएहिं एगसमयम्मि निव्युए । सेसाण वि अणगाराणं दस सहस्वाणि अट्ठसय १०८ ऊणगाणि तम्मि नक्खत्ते निव्वआणि त्ति” ९ । तथा असंयता - असंयमवन्त आरम्भपरिग्रहप्रसक्ता अब्रह्मचारिणस्तेषां पूजा - सत्कारोऽसंयतपूजा, सर्वदा हि किल संयता एव पूजार्हा, अस्यां त्ववसप्पिण्यां विपरीतं जातमित्याश्चर्यमत एवाह १० दशाप्येतानि अनन्तेन कालेनानन्तकालात्संवृत्तान्यस्यामवसर्पिण्यामिति, एवं च कालसाम्यात् शेषेष्वपि भरतैरावतेषु दश दश आश्चर्याणि बभूवांसि, उक्तं च"दससु वि वासे सेवं दस दस अच्छेरयाई जाणाहि त्ति ।" परं सर्वत्र चमरोत्पाताभावात् कृष्णस्य धातकीखण्डगमनमित्र तत्रत्यवासुदेवस्यात्रागमनाभावाच्च प्रकारान्तरेणेत्यर्थाद्बोध्यम् । दशानामप्याश्चर्याणां तीर्थव्यक्तिस्त्वेवम् - " उसमे अट्ठहिअसयं सिद्धं, १ सीअलजिणंमि हरिवंसो २ । नेमिजिणे वरकंकागमणं कण्हस्स संपत्तं ३ ॥ १ ॥ इत्थी तित्थं मली ४, पूआ अस्संजयाण नवमजिणे ५ । अवसेसा अच्छेरा, वीरजिणिंदस्स तित्थम्मि ॥ २ ॥” नामगुत्तस्स
किरणाव०
॥ ३६ ॥