SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र ॥९७॥ लम्बितसुवर्णादिमयलाङ्गलाकारधारिणो भविशेषाः कर्षका वा, मुखमाङ्गलिकाः-मुखे मङ्गलं येषां ते चाटुकारिण किरणाक इत्यर्थः, वर्द्धमानाः स्कन्धारोपितपुरुषाः, पूसमाण त्ति पुष्यमाणा-मागधा मान्या वा, घण्टया चरन्तीति पाण्टिका राउलिआ इति रूढास्तेषां गणैः खंडिअगणेहि त्ति क्वचित् तत्र खण्डिकगणाः-छात्रसमुदायाः ॥११३॥ जय जय नंदा!जय जय भद्दा ! भदं ते अभग्गेहिं नाणदंसणचरित्तेहिं अजियाइं जिणाहि इंदियाइं, जियं च पालेहि समणधम्म, जियविग्यो वि य वसाहि तं देव! सिद्धिमझे, निहणाहि रागदोसमल्ले तवेणं धिइधणियबद्धकच्छे, महाहि अटकम्मसत्तू झाणेणं उत्तमेणं सुक्केणं, अप्पमत्तो हराहि आराहणपडागं च वीर ! तेलुक्करंगमज्झे, पावय वितिमिरमणुत्तरं | केवलवरनाणं, गच्छ य मुक्खं परं पयं जिणवरोवइटेण मग्गेणं अकुडिलेणं हंता परीसहचमुं, जय जय खत्तियवरवसहा ! बहूई दिवसाइं बहूई पक्खाइं बहूई मासाई बहूइं उऊइं बहूई अयणाई बहूई संबच्छराइं अभीए परीसहोवसग्गाणं, खंतिखमे भयभेरवाणं, धम्मे ते अविग्धं भवउ तिकडे जयजयसदं पउंजंति ॥११४॥ ॥९७॥ व्याख्या-जय जय नंदेत्यादितः सई पउंजंति त्ति पर्यन्तम्, तत्र जय जयेत्यादि प्राग्वत्, अभग्नै-निरतिचारीनदर्शनचारित्रैरुपलक्षितस्त्वं अजितानि अजेयानि वा जिणाहि त्ति जय-वशीकुरु इन्द्रियाणि-श्रोत्रादीनि जितं च
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy