SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ARIकिरणाव कल्पसूत्र ॥१९२॥ * विहे पन्नत्ते तं० उत्तिंगलेणे १, भिंगुलेणे २, उज्जुए ३, तालमूलए ४, संबुक्कावट्टे ५, नामं पंचमे जे छउमत्थेण जाव पडिलेहिअव्वे भवइ, से तं लेणसुहुमे ७ । से किं तं सिणेहसुहुने ? सिणेहसुहुमे पंचविहे पन्नत्ते तं० उस्सा १, हिमए २, महिआ ३, करए ४, हरतणुए ५, जे छउमत्थेणं जाव पडिलेहिअव्वे भवइ, से तं सिणेह सुहुमे ८॥ ४५ ॥ व्याख्या-वासावासमित्यादितः से तं सिणेहसहमे त्ति पर्यन्तम् सूत्रचतुष्टयेन सम्बन्धः तत्र उदउल्लेणेत्यादि उदकाइँण-गलद्विन्दुयुक्तेन सस्निग्धेन-ईषद्विन्दुयुक्तेन । से किमाहु भंते! स भगवान् तीर्थकरः किं कारणमत्राह गुरुराह-सत्तेत्यादि सप्त स्नेहायतनानि-जलावस्थानानि येषु जलं चिरेण शुष्यति, पाणी-हस्तौ पाणिरेखा-आयूरेखादयस्तासु चिरमुदकस्थितिः, नखा-अखण्डाः, नखशिखाः-तदग्रभागाः, भ्रूः-नेत्रोर्वरोमाणि, अहरुट्ठा दाढिका, उत्तरुट्टा श्मश्रूणि विगतोदको-बिन्दुरहितः छिन्नस्नेहः-सर्वथा उद्धानः॥ अट्ठ सुहुमाई इत्यादि, सूक्ष्मत्वादल्पाधारत्वाच सूक्ष्माणि अभीक्ष्णं-पुनः पुनर्यत्र यत्र स्थाननिषीदनादाननिक्षेपादिकं करोति तानि ज्ञातव्यानिसूत्रोपदेशेन द्रष्टव्यानि च-चक्षुषा ज्ञात्वा दृष्ट्वा च प्रतिलेखितव्यानि-परिहर्तव्यतया विचारणीयानि तमिति तद्यथा ॥ प्राणसूक्ष्म पञ्चविधं प्रज्ञप्तं तीर्थकरगणधरैः, एकैकवर्णे सहस्रशो भेदा बहुप्रकाराश्च सयोगाः ते सर्वेऽपि पञ्चसु कृष्णादिष्ववतरन्ति । प्राणसूक्ष्मं तु द्वीन्द्रियादयः प्राणाः यथा-ऽनुद्धरी कुन्थुः स हि चलन्नेव सम्भा * ** ॥१९२॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy