________________
अभिक्खणं २ जाणिअव्वा पासिअव्वा पडिलेहियव्वा भवइ, से तं पाणसुहुमे १ । से किं तं पणगसुहमे ? पणगसुहुमे पंचविहे पन्नत्ते तं जहा-किन्हे जाव सुकिले । अस्थि पणगसुहुने ताब्वसमाणवन्नए नाम पन्नत्ते, जे छउमत्थेणं जाव पडिलेहियव्वे भवई, से तं पणगसुहुमे २ । से किं तं बीअसुहुमे ? बीअसुहुमे पंचविहे पन्नत्ते ते जहा-किन्हे जाव सुकिल्ले, अत्थि बीअसुहुमे कणियासमाणवन्नए नाम पन्नत्ते, जे छउमत्येणं जाव पडिलेहिअव्वे भवइ, से तं बीअसुहुमे ३ । से किं तं हरिअसुहुमे ? हरिअसुहुमे पंचविहे पन्नत्ते तक किन्हे जाव सुकिल्ले, अस्थि हरिअसुहुमे पुढवीसमाणवन्नए नामं पन्नत्ते, जे निग्गंथेण वा २ जाव पडिलेहिअवे भवइ, से तं हरिअसुहुमे ४ । से किं तं पुप्फसुडुमे ? पुप्फसुहुमे पंचविहे पन्नत्ते त. किन्हे जाव सुकिल्ले, अत्थि पुप्फमुहमे रुक्खसमाणवन्नए नामं पन्नत्ते, जे छउमत्थेणं जाव पडिलेहिअन्वे भवइ, से तं पुप्फसुहुमे ५। से किं तं अंडसुहमे ? अंडसुहमे पंचविहे पन्नत्ते, तं जहा-उदंसंडे १, उक्कलिअंडे २, पिपीलिअंडे ३, हलिअंडे ४, हल्लोहलिअंडे ५, जे निग्गंश्रेण २वा जाव पडिलेहिअव्वे भवन, सेतं अंडसुहुमे ६।से किं तं लेणसुहुमे ? लेणंसुहुमे पंच
ब