SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र० ॥४६॥ विधं यत्सुगन्धदानं-मदवारि तेन वासितं कपोलयोर्मूलं यस्य स तथा तं, देवराय त्ति देवराजः-शक्रस्तस्य कुअर||किरणाव ऐरावणस्तद्वद्वरं-शास्त्रोक्तं प्रमाणं-देहमानं यस्य स तथा तं, सजलघण त्ति सजलो-जलसंयुक्तो घनो-निबिडो विपुलो-विस्तीर्णो यो जलधरो-मेघः तस्य यद्गर्जितं तद्वत् गम्भीरश्चारुश्च-प्रधानो घोषः-शब्दो यस्य स तथा तं, सवलक्षण त्ति सर्वलक्षणानां कदम्बं समूहस्तजातं यस्य स तथा तं, वरोरं ति वरः-प्रधानः सन्नुरुः-वि-| शालस्तम् ॥१॥ ३३॥ तओ पुणो धवलकमलपत्तपयराइरेगरूवप्पभं, पहासमुदओवहारेहिं सव्वओ चेव दीवयंतं, अइसिरिभरपिल्लणाविसप्पंतकंतसोहंतचारुककुह, तणुसुद्धसुकुमाललोमनिद्धच्छविं, थिरसुबद्धमंसलोवचिअलट्ठसुविभत्तसुंदरंग, पिच्छइ, घणवट्टल?उक्किटुतुप्पग्गतिक्खसिंग, दंतं, सिवं, समाणसोभंतसुद्धदंतं, वसहं, अमिअगुणमंगलमुहं । २ । ३४ ॥ व्याख्या-तओ पुणो धवलकमलेत्यादितोऽमिअगुणमंगलमुहमित्यन्तं, तत्र ततः पुनर्वृषभं पश्यति, कीदृशं | धवलेत्यादि, धवलानां कमलानां यानि पत्राणि तेषां प्रकरः-समूहस्तस्मादतिरेका-अधिकतरा रूपप्रभा यस्य स | ॥४६॥ तथा तं, पहासमुदओ त्ति प्रभासमुदयः-कान्तिकलापस्तस्योपहारा-विस्तारणानि तैः सर्वतो दशापि दिशो दीपयन्तं, पुनः कीदृशं ? अइसिरि त्ति यद्यपि ककुदं खभावेनैवोलसति तथाऽप्युत्प्रेक्ष्यते नेदं खभावतः किन्तु अति
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy