________________
श्रीन कारान् न्यस्यति ईषन्मनाग प्रत्युन्नमति-अवनतत्वं मुश्चति कटकानि-करणानि त्रुटिताच-बाहुरचक्रास्तामिः सम्मिते मुजे 'साहरइ त्ति' ऊर्ध्वं नयति-स्तम्भिकोपमे करोतीति भावः, द्वयोहस्सयोरन्योन्यान्तरितालिकयोः सम्पुटरूपतया यदेकत्र मीलनं सोऽअलिस्तं करतलाभ्यां परिगृहीतो-निष्पादितस्तं आवर्तनमावर्तः शिरस्थावती || यस्य तम्, अलुक् समासथात्रात एव मस्तके कृत्वाऽथवा शिरसाऽप्रास-अस्पृष्टमेवमवादीत् ।। १५ . नमुत्थु णं अरिहंताणं भगवंताणं, आइगराणे तित्थयराणं सयसैबुद्धाणं, पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीआणं पुरिसवरगंधहीर्ण, लोगुत्तमाणं लोगनाहाणं लौगहिआण लोगपईवाणं लोगपज्जोअगराणं, अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयार्ण जीवदयाणं बोहिंदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंत चकवठ्ठीणं, दीवो ताणं सरणं गई पइट्टा, अप्पडिहयवरनाणदंसणधराणं विअदृच्छउम्माणं, जिणाणं जावयाणं तिन्नाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोअगाणं, सव्वन्नूणं सव्वदरिसीर्ण, सिवमयलमरुअमर्णतमक्खयमव्वाबाहमपुणरावित्तिसिद्धिगइनामधेअं ठाणं संपत्तार्ण, नमोजिणाणं जिअभयाण, ममत्थ समणस्स मंगवओमहावीरस्स आदिगरस्स रमतित्थयरस्स पुवतित्थयरनिद्दिस्त आव संपाविउकामस्त। वदामि गं भगवंत तस्थगर्व