SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ कूटमिव त्वं भूमावपतस्ततो दिनत्रयं क्षुत्तटबाधितोऽपि कृपापरः शतमेकमन्दानामायुः परिपाल्यात्र श्रेणिकधारिण्योः पुत्रत्वेनोत्पन्नः। तदानीं त्वज्ञेनापि त्वया कृपापरतया मनागपि व्यथा नागण्यत, इदानीं तु जगद्वन्द्यैः साधुभिर्घव्यमानोऽपि दूयसे ?,” इति खाम्युक्तं श्रुत्वा स्मृत्वा च पूर्वभवो पुनरायातसंवेगः प्रभुं प्रणम्याभ्यधात्-"हे वीर! चिरं जीयाः यदेवं मामुत्पथप्रस्थितं रथ्यो सुसारथिरिव पुनः पन्थानमानीतवान् । अतःप्रभृत्यमीषां पादरजोऽपि वन्धं मे, आस्तामन्यत्, नेत्रे विमुच्य शरीरमपि व्युत्सृष्टं, कुर्वतां संघट्टादिकं शरीरे न मनागपि दूष्याम्यहमित्यपार्थेऽभिग्रहो भवतु" । इत्येवं स्थिरीकृतो मेघस्तीनंतपस्तत्वा मासिकी च संलेखनां कृत्वा विजयविमाने देवोऽजनि। ततश्च्युतो महाविदेहे सेत्स्यतीति, तदेवं भगवन्तो धर्मसारथयः । इतिमेघकुमारनिदर्शनम् ॥ ___ 'धर्मावरचातुरन्तचक्रवर्तिभ्यः' त्रयः समुद्राश्चतुर्थो हिमवानिति चत्वारः क्षितेरन्तास्तेषु प्रभुतया भवा इति चातुरन्तास्ते च ते चक्रवर्त्तिनश्च चातुरन्तचक्रवर्तिनः धर्मेषु वरा:-श्रेष्ठास्तेषु चातुरन्तचक्रवर्त्तिन इव धर्मवरचातुरन्तचक्र वर्तिनः, यथा हि पृथिव्यां शेषराजातिशायिनश्चातुरन्तचक्रवर्तिनो भवन्त्येवं भगवन्तोऽपि धर्मवरेषु शेषप्रणेतृषु सातिशयाः प्रोच्यन्त इति तेभ्यः, यद्वाऽन्यकुतीर्थिकापेक्षया धर्मवरेण नरकादिचतुर्गत्यन्तकरणाचतुरन्तेन मिथ्यात्वादिरिपुच्छेदकत्वाच्चक्रेणेव वर्तितुं शीलं येषां ते तथा तेभ्यः। दीवोत्ताणमित्यादि, अत्र च प्रथमा चतुयेथे षष्ठ्यथेतया योज्या, तत्र दीपः समस्तार्थप्रकाशकत्वाहीप इव, दुःस्थितस्य संसारसागरान्तर्वर्तिप्राणिगणस्याश्वासहेतुत्वाद | द्वीप इव वा अनर्थप्रतिहननहेतुत्वात्राणं, अर्थसम्पादनहेतुत्वाच्च शरणं। गम्यते सुस्थित्यर्थे दुःस्थितैराश्रीयत इति
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy