________________
कल्पसूत्र०
किरणाव० .
॥१३६॥
544545455%
जे से वासाणं पढमे मासे दुच्चे पक्खे सावणसुद्धे, तस्स णं सावणसुद्धस्स अट्ठमीपखेणं उप्पिं सम्मेयसेलसिहरंसि अप्पचउतीसइमे मासिएणं भत्तेणं अपाणएणं विसाहाहिं नक्खतेणं जोगमुवागएणं पुवन्हकालसमयंसि वग्धारियपाणी कालगए विइकंते जाव सव्वदुक्खप्पहीणे ॥ १६८॥ व्याख्या-तेणमित्यादितः सबदुक्खप्पहीणे त्ति पर्यन्तम्, तत्र मोक्षगमने पूर्वाह्न एव कालः पुत्ररत्तावरत्तकालसमयंसि त्ति क्वचित्पाठस्तु लेखकदोषान्मतान्तरभेदाद्वा वग्घारिअपाणि त्ति कायोत्सर्गस्थितत्वात् प्रलम्बितभुजद्वयः ॥ १६८॥ पासस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स दुवालस वाससयाई विइकंताई तेरसमस्स णं अयं तीसइमे संवच्छरे काले गच्छइ ॥ १६९ ॥ व्याख्या-पासस्सेत्सादितः काले गच्छइ ति यावत् , तत्र श्रीपार्थनिर्वाणादनन्तरं श्रीवीरमुक्तेः पञ्चाशद|धिकवर्षशतदये जातत्वात् त्रिंशदधिकद्वादशशतेषु वर्षेष्वतिक्रान्तेषु वाचनेत्यादि प्राग्वत् ॥ १६९ ॥ इति श्रीपाश्वनाथचरित्रम् ॥
॥१३६॥