SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ एकालोकश्वोद्योताद्वैतभावात्, लोकः- चतुर्दशरज्यात्मको भुवनं वाऽभूत् । देवसन्निपाता उप्पिंजलेत्यादि विशेषणद्वयोपेता अभवत्, कापि देवुकलिअ त्ति तत्रोत्कलिका- हर्षज उत्कृष्टक्ष्वेडितनादः ॥ ९७ ॥ जं यणिं च णं समणे भगवं महावीरे जाए तं रयणिं च णं बहवे वेसमणकुंडधारीतिरिजंभगा देवा सिद्धत्थरायभवणंसि हिरण्णवासं च, सुवण्णवासं च वयरवासं च वत्थवासं च, आभरणवासं च, पत्तवासं च, पुप्फवासं च, फलवासं च बीयवासं च, मल्लवासं च, गंधवासं च, चुन्नवासं च, वण्णवासं च, वसुहारवासं च वासिंसु ॥ ९८ ॥ व्याख्या—जं रयणिं च णमित्यादितो वासं च वासिंसु ति पर्यन्तम्, तत्र हिरण्यं - रूप्यं, वर्ष - अल्पतरवृष्टिः, वृष्टिस्तु महती शेषं प्राग्वत् । क्वचित् धन्नवासं च चि पाठस्तत्र धान्यवर्ष, अत्रान्तरे प्रियभाषिताऽभिधाना चेटी राजानं वर्द्धापयति, यथा पिअट्टयाए पिअं निषेपमो, पिअं भे भवतु, मउडवज्जं जहामालिअं ओमयं मत्थए घोअर' इति कचिद्श्यते एतद्याख्या - पिअट्टयाए प्रीत्यर्थ प्रियं इष्टं वस्तु पुत्रजन्मलक्षणं निवेदयामः, एतच्च प्रियनिवेदनं प्रियं भे- भवतां भवत्विति, तस्या दानं मउडवज्जं ति मुकुटस्य राजचिह्नत्वात् तस्य स्त्रीणामनईत्वात्, जहामालिअं ति wwwwwwwm
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy