________________
| किरणाव०
कल्पसूत्र ॥८४॥
*
यथाधारितं 'मलि धारणे' उक्तत्वात् , यथापरिहितमित्यर्थः ओमयंति अवमुच्यते-परिधीयते यः सोऽवमोचकआभरणं तं मत्थए धोअइ त्ति अङ्गप्रतिचारकाणां मस्तकानि क्षालयंति, दासत्वापनयनार्थ खामिना धौतमस्तकस्य हि दासत्वमपगच्छतीति लोकव्यवहारः ॥९८॥ तएणं से सिद्धत्थे खत्तिए भवणवइवाणमंतरजोइसवेमाणिएहिं देवेहिं तित्थयरजम्मणाभिसेयमहिमाए कयाए समाणीए पञ्चूसकालसमयंसि नगरगुत्तिए सहावेइ सद्दावित्ता एवं वयासी ॥ ९९ ॥ व्याख्या-तएणमित्यादितः एवं वयासीति पर्यन्तम् , तत्र नगरगुत्तिएत्ति पुरारक्षकान् ॥ ९९ ॥ खिप्पामेव भो देवाणुप्पिया! कुंडग्गामे नगरे चारगसोहणं करेह करिता माणुम्माणवद्धणं करेह करित्ता कुंडपुरं नगरं सब्भितर बाहिरियं आसिअसंमजिओवलित्तं सिंघाडगतियचउक्कचच्चरचउम्मुहमहापहपहेसु सित्तसुइसम्मट्टरत्यंतरावणवीहियं मंचाइमंचकलियं नाणाविहरागभूसियज्झयपडागमंडियं लाउल्लोइयमहियं गोसीससरसरत्तचंदणदद्दरदिन्नपंचंगुलितलं
SUSASISTAHIRISAASAASAAR
*
*