SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ २२ क० उवचियचंद कलर्स वन्दणघडसुकयतोरणपडिदुवारदेसभार्ग आसत्तोसत्तविपुलवहवग्धारियमल्लदामकलावं पंचवन्नस रससुर हिमुक्कपुप्फपुंजोवयारकलियं कालागुरुपवरकुंदुरुक्क तुरुक्कडज्झंतधूवमघमघंतगंधुद्ध्याभिरामं सुगन्धवरगंधियं गंधवट्टिभूयं नडनहगजलमल्लमुट्ठियवेलंबगकहगपठगलासगआरक्खगलंखमंखतूणइल तुंबवीणियअणेगतालायराणुचरियं करेह कारवेह करिता कारवित्ता अ जूयसहस्सं मुसलसहस्सं च उस्सवेह, उस्सवित्ता मम एयमाणत्तिय पञ्चपिह ॥ १०० ॥ व्याख्या - खिप्पामेवेत्यादितः पञ्चप्पिणह त्ति पर्यन्तम्, तत्र चारकशोधनं - बन्दिमोचनम्, यतो राजनीतिरियम् “युवराजाभिषेके च, परराष्ट्रोपमर्द्दने । पुत्रजन्मनि वा मोक्षो, बद्धानां प्रविधीयते ॥ १ ॥” मानं रसधान्यविषयं, उन्मानं तुलारूपं तयोर्वर्द्धनम् । सहाभ्यन्तरेण - मध्यभागेन बाहिरिका - बहिर्भागो यत्र तत्तथा क्रियाविशेषणम् । आसिक्तं - गन्धोदकच्छटकदानात्, सम्मार्जितं - कचवरशोधनात्, उपलितं - गोमयादिना शृङ्गाटकादयः प्राग्वत् । पहेसु ति पन्थाः - सामान्यमार्गः, सिक्तानि जलेन अत एव शुचीनि पवित्राणि, संसृष्टानि - कचवरापनयनेन समीकृतानि वा, रथ्यान्तराणि - रथ्यामध्यानि, आपणवीथयश्च हट्टमार्गा यस्मिन् । मञ्चा-मालकाः प्रेक्षणकद्रष्टृजनोपवेशननिमित्तं, अतिमञ्चकाः तेषामप्युपरि ये तैः कलितम् । नानात्रिधरागैः- कुसुम्भादिभिर्विभूषिता ये ध्वजाः - सिंहगरु
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy