________________
व्याख्या-श्रीसम्भवनिर्वाणात् सागरकोटीनां दशमिलक्षः श्रीअमिनन्दननिर्वाणं, ततश्च त्रिवर्षा नवमासाधिकैईिचत्वारिंशता वर्षसहरूनैर्दशलक्षकोटिसागरैः श्रीवीरनिर्वाणं, ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचना ॥२०२॥
अजियस्स णं अरहओ जावप्पहीणस्स पन्नासं सागरोवमकोडिसयसहस्सा विइकंता सेसं जहा सीअलस्स तिवासअद्धनवमासाहियबायालीसवाससहस्सेहिं इच्चाइयं २ ॥ २०३ ॥
व्याख्या-श्रीअजितनिर्वाणात्सागराणां त्रिंशता लक्षः श्रीसम्भवनिर्वाणं ततश्च विवर्षार्द्धनवमासाधिकैईिट्राचत्वारिंशता वर्षसहरूनैर्विशत्या सागरकोटिलक्षैः श्रीवीरनिवृतिः, ततो नवशताशीतिवर्षातिकमे पुस्तकवाचना है। श्रीऋषभनिर्वाणात्सागरकोटीनां पञ्चाशता लक्षैः श्रीअजितनिर्वाणं, ततश्च त्रिवर्षार्द्धनवमासाधिकैचिचत्वारिशंता वर्षसहस्रैरूनैः पञ्चाशत्कोटिलक्षसागरैः श्रीवीरनिवृतिस्ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचना १॥२०३॥
अथास्यामवसर्पिण्यां प्रथमधर्मप्रवर्तकत्वेन परमोपकारित्वात्किञ्चिद्विस्तरतः श्रीऋषभदेवचरितं यथातेणं कालेणं तेणं समएणं उसमे अरहा कोसलिए चउ उत्तरासाढे अभीइ पंचमे हुत्था ॥२०४॥ व्याख्या-तेणमित्यादित अभीइ पंचमे हुत्थ त्ति पर्यन्तम. तत्र कोशलायामयोध्यायां भवः कौशलिकः ॥२०४॥ तं जहा उत्तरासाढाहिं चुए चइत्ता गब्भं वकंते जाव अभीइणा परिनिव्वुए ॥ २०५॥ व्याख्या-तं जहेत्यादितः परिनिब्बुए त्ति पर्यन्तं सुगमम् ॥ २०५॥