SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र० ॥१४७॥ 345555 तेणं कालेणं तेणं समएणं उसमे णं अरहा कोसलिए जे से गिम्हाणंचउत्थे मासे सत्तमे पक्खे आसाढबहले तस्स णं आसाढबहुलस्स चउत्थीपक्खे णं सव्वटसिद्धाओ महाविमाणाओ तित्तीसं सांगरोवमट्टिइयाओ अणंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे इक्खागभूमीए नाभिकुलगरस्स मरुदेवाए भारियाए पुव्वरत्तावरत्तकालसमयंसि आहारवकंतीए जाव गब्भत्ताए वक्रते ॥ २०६ ॥ व्याख्या-तेणमित्यादितो गम्भं वक्रते ति पर्यन्तं सुगमम् ॥ २०६॥ उसमे णं अरहा कोसलिए तिपणाणोवगए आविहत्था तं जहा-चइस्सामि ति जाणइ जाव सुविणे पासइ, तं जहा-गयवसहगाहा, सव्वं तहेव नवरं पढमं उसमें मुहेण अइंतं . पासइ, सेसाओ गयं, नाभिकुलगरस्स साहेइ, सुविणपाढगा नत्थि, नाभीकुलगरो सयमेव वागरेइ ॥ २०७॥ व्याख्या-उसमेणमित्यादितः सयमेव वागरेइ चि पर्यन्तं सुगम्, तत्र मरुदेवी प्रथम मुखेन अइंतं । प्रविशन्तंटा ॥१४७॥ वृषमं पश्यति, शेषा जिनजनन्यः प्रथम गज पश्यन्ति । वीरमाता तु सिंहमद्राक्षीत् ॥ २०७॥ तेणं कालेणं तेणं समएणं उसमेणं अरहा कोसलिए जे से गिम्हाणं पढमे मासे पढमे
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy