________________
कल्पसूत्र
॥१२९॥
HESAKALGC-5-5555ॐॐर
धुभिः सहिता मोक्षं जग्मुः तथेति, अत्र कविः-"यन्न कश्चन मुनिस्त्वया समं, मुक्तिमैयरितरैर्जिनैरिव । दुषमास-18
किरणाव० मयभाविलिङ्गिना, व्यञ्जि तेन गुरुनियंपेक्षता ॥१॥" पञ्चूस ति प्रत्यूषकाललक्षणो यः समयो-ऽवसरः तत्र स. अतः पर्यङ्क:-पद्मासनं तेन निषण्ण-उपविष्टः उपविष्टजिनप्रतिमेवेत्यर्थः, पञ्चपञ्चाशदध्ययनानि कल्याणफलविपाकानि पञ्चपञ्चाशदध्ययनानि पापफलविपाकानि षत्रिंशदपृष्टव्याकरणानि व्याकृत्य-कथयित्वा प्रधानं नामाध्ययनं मरुदेवाध्ययनं विभावयन् श्रीवीरः कालगतो यावत् सर्वदुःखप्रहीणः ॥ १४७ ॥
समणस्स भगवओ महावीरस्स जाव सव्वदुक्खप्पहीणस्स नववाससयाई विकताई दस__ मसस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ । वायणंतरे पुण अयं तेणउए | । संवच्छरे काले गच्छइ इति दीसइ ॥ १४८॥
व्याख्या-समणस्सेत्यादित दीसइ ति पर्यन्तम्, तत्रेतः सूत्रादारभ्यान्तरालकालाभिधायकसूत्रेषु सर्वत्र षष्ठ्याः पञ्चम्यर्थत्वेन निर्वाणादित्यध्याहारेण वा व्याख्येयम्, ततश्च श्रीमहावीरस्य निर्वाणान्नववर्षशतानि व्यतिक्रान्तानि-व्यतीतानि दशमस्य वर्षशतस्यास्था वाचनाया इति टिप्पनकवचनादस्याः पुस्तकवाचनाया अय
|॥१२९॥ मशीतितमः संवत्सरः कालो गच्छतीत्यक्षरार्थः, भावार्थस्तु यद्यपि तथाविधार्थावबोधकव्यक्तवाक्यानुपलम्भात [विवृत्य वक्तुमशक्यः, तथापि ग्रन्थान्तरानुगतयुक्त्या किञ्चिदुच्यते । तथा हि-एतत्सूत्रं श्रीदेवर्द्धिगणिक्ष
SASARA4%
वाचनाया अ
तथाविधार्थावबोध
उगतयुक्त्या किचि