________________
45
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे तीसं वासाइं अमावासमझे वसित्ता, साइरेगाई दुवालसवासाई छउमत्थपरियायं पाउणित्ता, देसूणाई तीसं वासाई केवलिपरियागं पाउणित्ता, बायालीसं वासाइं सामन्नपरियागं पाउणित्ता, बावत्तरि वासाई सव्वाउयं पालइत्ता, खीणे वेयणिज्जाउयनामगुत्ते, इमीसे ओसप्पिणीए दुसमसुसमाए समाए बहुविइकंताए तिहिं वासेहिं अद्धनवमेहि य मासेहिं सेसेहिं, पावाए मज्झिमाए हत्थिवालस्स रन्नो रजगसभाए, एगे अबीए छट्टेणं भत्तेणं अपाणएणं साइणा नक्खत्तेणं जोगमुवागएणं पञ्चूसकालसमयंसि संपलियंकनिसन्ने, पणपन्नं अज्झयणाई कल्लाणफलविवागाइं पणपन्नं अज्झयणाई पावफलविवागाइं छत्तीसं च अपुटुवागरणाई वागरित्ता, पहाणं नाम अज्झयणं क्भिावेमाणे विभावमाणे कालगए विइकंते समुजाए छिन्नजाइजरामरणबंधणे, सिद्धे बुद्धे मुत्ते अं
तगडे परिनिव्वुडे सव्वदुक्खप्पहीणे ॥ १४७॥ । व्याख्या-तेणं कालेणमित्यादितः सबदुक्खप्पहीणे त्ति पर्यन्तम्, तत्र छद्मस्थत्वं पालयित्वा-पूरयित्वेत्यर्थः, देसूणाई ति सार्द्धपञ्चमासोनानि एकः-सहायविरहात् अद्वितीय एकाकी न पुनर्यथा ऋषभादयो दशसहस्रादिसा
क० ३३