________________
कल्पसूत्र ॥७९॥
54544545455E
यानि तैः शयनाऽऽसनैः । पइरिक त्ति प्रतिरिक्तया-तथाविधजनापेक्षया विजनयाऽत एव सुखया शुभया वा मनोऽनु-|| कलया विहारभूम्या-चकमणाऽऽसनादिभूम्या पसत्थेत्यादि प्रशस्तदोहदा-अनिन्द्यमनोरथा, सम्पूर्णदोहदा-अभि
लाषपूरणात् , सम्मानितदोहदा-प्रासाभिलषितस्य भोगात् , अविमानितदोहदा-नावज्ञातदोहदा क्षणमपि नापूरिहै तमनोरथेत्यर्थः । अत एव व्यवच्छिन्नदोहदा-त्रुटिताकाला, दोहदव्यवच्छेदस्वैव प्रकर्षाभिधानायाह-व्यपनीतदो
हदा, सुखं सुखेन-गर्भानावाधया आसइ ति आश्रयति आश्रयणीयं स्तम्भादि, शेते निद्रया, तिष्ठत्यूलस्थानेन, निषीदति-आसने उपविशति, त्वम् वर्त्तयति निद्रां विना शय्यायां, विहरति कुट्टिमे ॥ ९५॥
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जे से गिम्हाणं पढमे मासे बच्चे पक्खे चितसुद्धे तस्स णं चित्तसुद्धस्स तेरसीदिवसेणं नवन्हें मासाणं बहुपडिपुन्नाणं अट्ठमाणं राइंदियाणं विइक्वंताणं उच्चट्ठाणगपसु गहेसु पढमे चंदजोगे सोमासु दिसासु वितिमिरासु विसुद्धासु जइपसु सव्वसउणेसु पयाहिणाणुकूलंसि भूमिसप्पंसि मारुयंसि पवायंसि निप्फन्नमेडणीयंसि कालंसि पमुइअपक्कीलिएसु जणवएसु पुव्वरत्तावरत्तकालसमयंसि हत्थत्तराहिं नक्खत्तेणं जोगमुवागएणं आरोग्गारोग्गं दारयं पयाया ॥ ९६ ॥ व्याख्या-तेणं कालेणमित्यादितः पयाय त्ति पर्यन्तम्, तत्र सार्द्धसप्तदिनाधिका नवमासाः प्रतिपूर्णाः, उक्तं
॥७९॥