SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ %45555555 |च-“दुन्हं वर महिलाणं, गम्भे वसिऊण गम्भसुकुमालो। नवमासे पडिपुण्णे, सत्त य दिवसे समइरेगे ॥१॥" न त्वेवं कालमानं सर्वेषामपि, यतः-“दु१ चउत्थ २ नवम ३ बारस ४, तेरस ५ पन्नरस ६ सेस १८ गब्भ-| ठिई। मासा अड १ नव २ तदुवरि, उसहाउ कमेणिमे दिवसा ॥१॥ चउ १ पणवीसं २ छद्दिण ३, अडवीसं ४ छच ५ छचि ६ गुणवीसं ७ । सग ८ छवीसं ९ छ १० च्छ ११ य, वीसि १२ गवीसं १३ छ १४ छवीसं १५४ ॥२॥छ १६ प्पण १७ अड १८ सत्त १९४२० य, अट्ठ २१ ४ २२ छ २३ सत्त २४ होंति गम्भदिणा।" इति सप्ततिशतस्थानके सोमतिलकसूरिकृते । उच्चट्ठाणेत्यादि ग्रहाणामुचस्थानान्येवम्-“अकोधुच्चान्यज १ वृष २मग ३ कन्या ४ कर्क ५ मीन ६ वणिजों ७ ऽशैः। दिग् १० दहना ३ष्टाविंशति २८-तिथी १५९५ नक्षत्र २७|विंशतिभिः २० ॥१॥" फलं त्वेवम्-"सुखी १ भोगी २ धनी ३ नेता ४, जायते मण्डलाधिपः ५ । नृपति ६|श्चक्रवर्ती ७ च क्रमादुचाहे फलम् ॥ १॥” तथा “तिहिं उच्चेहिं नरिंदो, पंचहिं तह होइ अद्धचक्की अ। छहिं| होइ चक्कवट्टी, सत्तहिं तित्थंकरो होइ ॥२॥ इको जइ उच्चत्यो, हवइ गहो उन्नइं परं कुणइ । पुण बे तिण्णि गहाओ, कुणंति को इत्थ संदेहो ॥ ३ ॥" तथा-"निःखो १ नीचरत २ चौरो ३, निःप्रज्ञो ४ बुद्धिवर्जितः ५॥15॥ शत्रुप्रपीडितो ६ रोगी ७, अर्काद्यैर्नीचगैः क्रमात् ॥१॥ अन्धं दिगम्बरं मूर्ख, परपीडोपजीवनम् । कुर्यातामतिनीचस्थौ, पुरुषं चन्द्रभास्करौ ॥२॥ त्रिभिर्नीचैर्भवेद्दास-स्त्रिभिरुच्चैनराधिपः । त्रिभिः खस्थानगैर्मत्री, त्रिभिरस्तमितैर्जडः ॥३॥" उच्चत्वं चात्र ग्रहाणामंशकाद्यपेक्षया घटनीयम् । प्रथमशब्दः प्रधानार्थः प्रधाने चन्द्रबलेऽर्थान्नुपा ENGAGACARALLERANA
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy