SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ व्याख्या – एवं खल्वित्यादितः पडिबुज्झति इति पर्यन्तम्, तत्र सुमिण त्ति सामान्यफला महासुमिण चि महाफलाः गर्भ व्युत्क्रामति प्रविशति सतीत्यर्थः, गर्भे वा व्युत्क्रामति उत्पद्यमाने ॥ ७३ ॥ तं जहा - 'गयवसह' गाहा ॥ ७४ ॥ व्याख्या - तं जहेत्यादितो गाहा इत्यन्तं सुबोधम् ॥ ७४ ॥ वासुदेवमायरो वा वासुदेवंसि गन्भं वक्कममाणंसि एएसिं चउद्दसन्हं महासुमिणाणं अन्नयरे सत्त महासुमिणे पासित्ता णं पडिबुज्झति ॥ ७५ ॥ व्याख्या–वासुदेवेत्यादितः पडिबुज्झति इति यावत् सुखावबोधम् ॥ ७५ ॥ बलदेवमायरो वा बलदेवंसि गब्भं वक्कममाणंसि एएसिं चउद्दसन्हं महासुमिणाणं अन्नयरे चत्तारि महासुमिणे पासित्ताणं पडिबुज्झति ॥ ७६ ॥ व्याख्या - बलदेवेत्यादितो बुज्झति इति यावत् सुबोधम् ॥ ७६ ॥ मंडलियमायरो वा मंडलियंसि गब्भं वक्कममाणंसि एएसिं चउद्दसन्हं महासुमिणाणं अन्नयरं एवं महासुमिणं पासित्ताणं पडिबुज्झति ॥ ७७ ॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy