SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ किरणाव कल्पसूत्र० ॥७०॥ व्याख्या-मंडलियेत्यादितो बुझंति इति पर्यन्तं सुवोधम् ॥ ७७ ॥ इमे य णं देवाणुप्पिया ! तिसलाए खत्तिआणीए चउद्दस महासुमिणा दिट्ठा । तं उराला णं देवाणुप्पिया ! तिसलाए खत्तियाणीए सुमिणा दिट्टा, जाव मंगल्लकारगा णं देवाणुप्पिया ! तिसलाए खत्तियाणीए सुमिणा दिट्ठा, तंजहा-अत्थलाभो देवाणुप्पिया ! भोगलाभो देवाणुप्पिया ! पुत्तलाभो देवाणुप्पिया ! सुखलाभो देवाणुप्पिया ! रजलाभो देवाणुप्पिया ! एवं खलु देवाणुप्पिया ! तिसला खत्तिआणी नवन्हं मासाणं बहुपडिपुन्नाणं अद्धट्रमाणं राइंदियाणं विइक्कंताणं तुम्हें कुलकेउं, कुलदीवं, कुलपवयं, कुलवडिंसयं, कुलतिलयं, कुलकित्तिकर, कुलवित्तिकर, कुलदिणयरं, कुलाधार, कुलनंदिकर, कुलजसकर, कुलपायवं, कुलतंतुसंताणविवद्धणकरं, सुकुमालपाणिपायं, अहीणपडिपुन्नपंचिंदियसरीरं, लक्खणवंजणगुणोववेयं, माणुम्माण पमाणपडिपुन्नसुजायसवंगसुंदरंगं, ससिसोमाकारं, कंतं पियदंसणं, सुरुवं, दारयं पयाहिसि ॥ ७८॥ ॥७०॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy