________________
किरणाव
कल्पसूत्र०
॥७०॥
व्याख्या-मंडलियेत्यादितो बुझंति इति पर्यन्तं सुवोधम् ॥ ७७ ॥ इमे य णं देवाणुप्पिया ! तिसलाए खत्तिआणीए चउद्दस महासुमिणा दिट्ठा । तं उराला णं देवाणुप्पिया ! तिसलाए खत्तियाणीए सुमिणा दिट्टा, जाव मंगल्लकारगा णं देवाणुप्पिया ! तिसलाए खत्तियाणीए सुमिणा दिट्ठा, तंजहा-अत्थलाभो देवाणुप्पिया ! भोगलाभो देवाणुप्पिया ! पुत्तलाभो देवाणुप्पिया ! सुखलाभो देवाणुप्पिया ! रजलाभो देवाणुप्पिया ! एवं खलु देवाणुप्पिया ! तिसला खत्तिआणी नवन्हं मासाणं बहुपडिपुन्नाणं अद्धट्रमाणं राइंदियाणं विइक्कंताणं तुम्हें कुलकेउं, कुलदीवं, कुलपवयं, कुलवडिंसयं, कुलतिलयं, कुलकित्तिकर, कुलवित्तिकर, कुलदिणयरं, कुलाधार, कुलनंदिकर, कुलजसकर, कुलपायवं, कुलतंतुसंताणविवद्धणकरं, सुकुमालपाणिपायं, अहीणपडिपुन्नपंचिंदियसरीरं, लक्खणवंजणगुणोववेयं, माणुम्माण पमाणपडिपुन्नसुजायसवंगसुंदरंगं, ससिसोमाकारं, कंतं पियदंसणं, सुरुवं, दारयं पयाहिसि ॥ ७८॥
॥७०॥