SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ व्याख्या-इमे य णं इत्यादितः पयाहिसि इति पर्यन्तम्, तत्र इमे य णं देवानुप्रिय ! त्रिशलया क्षत्रियाण्या चतुद्देश महाखाना दृष्टा इत्यादि प्राग्वत् ॥ ७८॥ से वि य णं दारए उम्मुक्कबालभावे विण्णायपरिणयमित्ते जोवणगमणुप्पत्ते सूरे वीरे विइकते विच्छिन्नविपुलवलवाहणे चाउरंतचक्कवट्टी रज्जवई राया भविस्सइ । जिणे वा तेलुकनायगे धम्मवरचाउरंतचक्कवही ॥७९॥ व्याख्या से वि य णं इत्यादितः चक्कवट्टी इति पर्यन्तम् , तत्र जिनो वा त्रैलोक्यनायको धर्मवरचातुरंतचक्रवती । तत्र चतुईशानामपि खप्नानां पृथक् फलं त्वेवं-चतुईन्तदन्तिदर्शनाचतुर्की धर्मोपदेष्टा भविष्यति १, वृषभदर्श-14 *नात् भरतक्षेत्रे बोधिबीजं वापयिष्यति २, सिंहदर्शनात् मदनादिदुर्गजभज्यमानं भव्यवनं रक्षिष्यति ३, लक्ष्मीदर्श नाद्वार्षिकदानं दत्त्वा तीर्थङ्करलक्ष्मीभोक्ता भविष्यति ४, दामदर्शनात् त्रिभुवनस्य मस्तकधार्यो भविष्यति ५, चन्द्रदर्शनात् कुवलये मुदं दास्यति ६, सूर्यदर्शनात् भामण्डलविभूषितो भविष्यति ७, ध्वजदर्शनात् धर्मध्वजश्रिया विभूपितो भविष्यति ८, कलशदर्शनात् धर्मप्रासादशिखरस्थितिं करिष्यति ९, पद्मसरोदर्शनात् सुरसञ्चारितवर्णसरोजेषु स्थापितक्रमो भविष्यति १०, रत्नाकरदर्शनात् केवलालोकरत्नस्थानं भविष्यति ११, विमानदर्शनादनुत्तरसुरपर्यन्तवै
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy