________________
कल्पसूत्र०
॥६९॥
ASSASSIA
दीन् ॥ २८ ॥ दृष्टाः खन्ना ये खं, प्रति तेऽत्र शुभाशुभा नृणाम् । खस्य ये प्रत्यपरं, तस्य ज्ञेयास्ते स्वस्य नो किञ्चित् । किरण ला॥ २९ ॥ दुःखप्ने देवगुरून्, पूजयति करोति शक्तितश्च तपः। सततं धर्मरतानां, दुःखप्नो भवति सुखमः॥३०॥
तथा आगमोऽपि यथा-"इत्थी वा पुरिसो वा सुविणंते एगं महंतं खीरकुंभं वा, (दधिकुंभं वा,) घयकुंभ | वा, महुकुंभं वा, पासमाणे पासइ उप्पाडेमाणे उप्पाडेइ, उप्पाडियमिति अप्पाणं मन्नइ, तक्खणमेव बुज्झइ, तेणेव भवग्गहणेणं सिज्झइ, जाव अंतं करेइ । इत्थी वा पुरिसो वा सुविणंते एगं हिरण्णरासिं वा, सुवण्णरासिं वा, रयणरासिं वा, वयररासिं वा, पासमाणे पासइ, दुरूहमाणे दुरूहइ दुरूढमिति अप्पाणं मन्नइ, तक्खणमेव बुज्झइ, तेणेव भवग्गहणणं जाव अंतं करेइ । इत्थी वा पुरिसोवा महंतं रययरासिं वा, तठरासिवा, तंबरासिं वा, सीसगरासिं वा, पासमाणे पासइ, दुरूहमाणे दुरूहइ, दुरूढं अप्पाणं मन्नइ,तक्खणमेव बुज्झइ, दुच्चेणं भवग्गहणणं सिज्झाइ बुज्झइ, जाव अंतं करेह । इत्थी वा पुरिसो वा जाव सुविणंते एगं महंतभवणं सबरयणामयं पासमाणे पासइ, अणुपविसमाणे अणुपविसइ, अणुपविढे अप्पाणं मन्नइ, तक्षणमेव बुज्झइ, तेणेय भवग्गहणेणं अंतं करेइ" ॥७२॥ एवं खलु देवाणुप्पिया ! अम्हं सुमिणसत्थे बायालीसं सुमिणा, तीसं महासुमिणा, बावरिं
॥ ६९॥ सबसुमिणा दिट्टा । तत्थ णं देवाणुप्पिया! अरहतमायरो वा, चक्कवटिमायरो वा, अरहंतंसि वा, चक्कहरंसि वा, गन्भं ४०० वक्कममाणंसि एएसिं तीसाए महासुमिणाणं इमे चउइस महासुमिणे पासित्ताणं पडिबुज्झति ॥७३॥