________________
कस्पसूत्र०
॥१॥
ध्येयानामुत्तम ध्येयं, जिनैः श्रीकल्प उच्यते ॥ ७ ॥ आचारात्तपसा कल्पः, कल्पः कल्पहरीप्सिते । कल्पो रसायनं सम्यछ, कस्पसत्त्वा- किरणाव.
दीपनः ॥८॥ वाचनात् साहाय्यदानात् , सर्वाक्षरभुतेरपि । विधिनाऽऽराधितः कल्पः, शिवदोऽन्तर्भवाष्टकम् ॥९॥ पगग्गचित्ता जिण- प्रस्ता सासणंमि, पभावणापूअपरायणा जे । तिसत्तवारं निसुणति कप्पं, भवन्नवं मोयम ते तरंति ॥ १०॥" | एतादृकुसुन्दरस्वरूपे सदुपदेशे श्रद्धासुविशुद्धहृदयत्वेन शङ्कासाम्राज्यं न सूत्रयन्ति, किन्तु स्खश्रेयःसाधकत्वेन समामनन्ति, यथासामर्थ्य समाचरितुं समुत्सहन्ते च। ___ संदृब्धं चैतत् सर्वाक्षरसन्निपातविचक्षणेन चतुर्दशपूर्वविदा युगप्रधानेन श्रीमद्भद्रबाहुस्वामिनेति तु सुनिश्चितं परं नायं भगवान् केवलमेतस्यैव प्रणायकः किन्तु श्रीमदावश्यकादिसिद्धान्तप्रतिबद्धनियुक्तिकल्पदशाश्रुतस्कंधाचनेकसूत्रसूत्रणसूत्रधारोऽपि नियुक्तिनिर्माणविषये तु सुविहितहितैकरसिकः स एव भगवान् स्वयं प्रतिजानीते तथाहि
"आवस्सगस्स दसकालिअस्स तह उत्तरज्झमायारे। सूयगडे निज्जुर्ति, वुच्छामि तहा दसाणं च ॥१॥ कप्पस्स य निन्जुति, बवहारस्सेव परमनिउणस्स । सूरिअपण्णत्तीए, वुच्छं इसिभासिआणं च ॥२।। एतेसिं निज्जुत्ति, बुच्छामि अहं जिणोवएसेणं । आहरणहेउकारण४ पयनिवहमिणं समासेणं ॥ ३॥"
___ एवं कल्पसूत्र ( बृहत्कल्पः पंचकल्पश्च ) व्यवहारसूत्रं चाप्ययमेव महर्षिमूर्धन्यो भगवान् निर्मितवान् तथा च बृहत्कल्पवृत्तिपी-| |ठिकायां श्रीमलयगिरिसूरिपादाः___"इह पूर्वेषु यन्नवमं प्रत्याख्याननामकं पूर्व तस्य तृतीयमाचाराख्यं वस्तु तस्मिन् विंशतितमे प्राभृते मूलगुणेषूत्तरगुणेषु वाऽपराधेषु दशविधमालोचनादिकं प्रायश्चित्तमुपवर्णितं कालक्रमेण च दुःषमानुभावतो धृतिवीर्यबुद्धयायुःप्रभृतिषु परिहीयमानेषु पूर्वाणि दुरवगाहानि,
SEASEASEXE
॥
१
॥