________________
तं जहा-दव्वओ, खित्तओ, कालओ, भावओ। दव्वओ सचित्ताचित्तमीसएसु दव्वेसु। खित्तओ-गामे वा नगरे वा, अरन्ने वा, खित्ते वा, खले वा, घरे वा, अंगणेवा, नहे वा। कालओसमए वा, आवलियाए वा, आणापाणुए वा, थोवे वा, खणे वा, लवे वा, मुहुत्ते वा, अहोरत्ते वा, पक्खे वा, मासे वा, उऊ वा, अयणे वा, संवच्छरे वा, अण्णयरे वा दीहकालसंजोए वा। भावओ-कोहे वा, माणे वा, मायाए वा, लोभेवा, भए वा, हासेवा, पिज्जे वा, दोसे वा, कलहे वा, अब्भक्खाणे वा, पेसुन्ने वा, परपरिवाए वा, अरइरई वा, मायामोसे वा, जाव मिच्छादंसणसल्ले वा, (ग्रं०६००) तस्स णं भगवंतस्स नो एवं भवइ ॥ ११८ ॥..... व्याख्या-तएणमित्यादितो नो एवं भवइ त्ति पर्यन्तम् , तत्र यत एवं ततोऽनगारो जातः श्रमणो भगवान् । महावीरः, अनगारत्वप्रयोजकं च विशेषणकदम्बकं इरियासमिए इत्यादि, ईर्यायां-गमनागमनादौ समितः-सम्य: प्रवृत्तः, भाषायां-भाषणे समितः, एषणायां-द्विचत्वारिंशद्दोपविशुद्धभिक्षाग्रहणे, आदाने-ग्रहणे उपकरणस्येति गम्यम्, भाण्डमात्राया-वस्त्राद्युपकरणरूपपरिच्छदस्य अथवा भाण्डस्य वस्त्रादेमन्मयभाजनस्य वा मात्रस्य च-पात्रविशेषस्य निक्षेपणायां-विमोचने यः समितः-सुप्रत्युपेक्षादिक्रमेण सम्यक्प्रवृत्तः स तथा, उच्चारः-पुरीषं प्रश्रवणंमूत्रं खेलो-निष्ठीवनं सिवानो-नासिकामलः जल:-शरीरमलः तेषां परिष्ठापना-त्यागः तत्र समितः-शुद्धस्थण्डि-1 लाश्रयणात्, एतच्चान्त्यसमितिद्वयं भगवतो भाण्डसिङ्घानाद्यसम्भवेऽपि नामाखण्डितार्थमित्थमुक्तम्, मणसमिए
SARASHASNA