SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ किरणाव० कल्पसूत्र० णावि कओ फणाडोवो ॥ ११ ॥ सो चित्तूण करेणं, उल्लालेऊण घलिओ दूरं । भयरहिएण जिणेणं, लहु मिलिआ ॥९०॥ माता पुणा डिभा तो पुणो डिभा ॥ १२ ॥ चिंतइ सुरो न भीओ, इत्थं ता अन्नहा पुणो भेसे । इत्यंतरंमि वीरो, तिंदूसयकीलणं कुणइ ॥ १३ ॥ तेहिँ कुमारेहिँ समं, सो वि सुरो डिभरूवयं काउं । कीलइ वीरेण समं, जिओ अ सो भगवया| तत्थ ॥ १४ ॥ तप्पिट्ठीए वीरो, आरूढा तस्स वाहणनिमित्तं । एसो वि अ तत्थ पणो, जिअस्स जं पिट्ठिमारुपाहणं ॥ १५॥ सो वहिउं पवत्तो, वेआलाकारधारओ रुद्दो । सत्ततलमाणदेहो, संजाओ भेसणहाए ॥ १६ ॥ |जिणनाहेण वि पहओ, पिट्ठीए वजकठिणमुट्ठीए । सो आराडि काउं, भएण मसगु व संकुडिओ ॥ १७॥ पायडिआमररूवो, रंजिअहिअओ पणमइ जिणिंदं । भणइ तुहं परमेसर!, धीरतं तारिसं चेव ॥१८॥ जारिसयं सुरवइणा, सुरमझे वन्निति ता खमसु । मज्झ तुमं भेसविओ, परिक्खणत्थं जमेयं ति॥ १९॥ भुजो भुजो खामिअ, पणमिअ वीरं गओ स सोहम्मं । भयवं पि गेहे चिट्ठइ, विसिट्ठकीलाविणोएण ॥ २० ॥ बालत्तणे वि सूरो, पयईए। गुरुपरक्कमो भयवं । वीर त्ति कयं नामं, सक्केणं तुट्ठचित्तेणं ॥ २१ ॥ इत्यामलकी क्रीडा ॥ अह तं अम्मापियरो, जाणित्ता अहिअअट्ठवासं तु। कयकोउअलंकारं, लेहायरिअस्त उवणिंति ॥ १॥ तत्र च मातापितरौ, मोहवशाद्विविधमुत्सवं कुरुतः । लग्नादिकव्यवस्थिति-पुरस्सरं परमसन्तुष्ट्या ॥२॥ तथाहि-गजतुरगसमूहः स्फारकेयूरहारैः, कनकघटितमुद्राकुण्डलैः कङ्कणाद्यैः । रुचिरतरदुकूलैः पञ्चवर्णैस्तदानीं, खजनमुखनरेन्द्राः सक्रियन्ते स्म भक्त्या ॥३॥ तथा-पण्डितयोग्यं नाना-वस्त्रालङ्कारनालिकेरादि । अय लेखशालिकानां, दानार्थमने ॥९ ॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy