SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ कवस्तूनि ॥४॥ तथाहि-पूगीफलशृङ्गाटक-खजूरसितोपलास्तथा खण्डा। चारुकुलिचारुबीजा-द्राक्षादिसुखाशिकावृन्दम् ॥५॥ सौवर्णरत्नराजत-मिश्रितलिखनोपकारकारीणि । कमनीयमषीभाजन-लेखनिकापट्टिकादीनि ॥६॥ वाग्देवीप्रतिमार्चा-कृतये मुक्ताफलादिभिः खचितं । सौवर्णालङ्कारं, कपूरप्रभृतिगन्धभरम् ॥ ७ ॥ सजीकुरुतस्तदनु, स्नानं किल कारयन्ति कुलवृद्धाः । तीर्थोदकैः पवित्रैः, प्रचुरतरैर्भगवतः पश्चात् ॥८॥ दिव्या| भरणविलेपन-दुकूलमालाधलङ्कृतं वीरम् । सौवर्णशृङ्खलाञ्चित-करिणि समारोपयन्ति ततः ॥९॥ तदा-शिरसि धरन्ति पवित्र-च्छत्राण्यर्कप्रतापहन्तृणि । सितकरकरनिकरप्रभ-चमराणि च वीजयन्ति तथा॥ १०॥ ददति महादानानि, प्रवराणि च वादयन्ति वाद्यानि । गायन्ति गायना अपि, नृत्यन्ति विचित्रपात्राणि ॥११॥ इत्यादि महःपूर्व, प्रभुरागात्पण्डिताश्रयद्वारे । पण्डितपरिच्छदोऽपि च, पीठप्रभृतीनि सजयति॥१२॥ सकलक्षितितलविमलाखण्डलसमभूपतेर्मया पुत्रः । सविशेषवेषविधिनै-व पाठनीयो विचिन्त्यैवम् ॥ १३॥ मणिबन्धबाहुवक्षः-कर्णललाटेषु कर्णयोर्मूले । निर्मितचन्दनतिलकः, कुसुमिततिलकोपमः समभूत् ॥१४॥ पर्वाद्युत्सववासर-योग्यं यज्ञोपवीतपर्यन्तम् । परिहितवान् सविशेष, विप्रो विमोचितं वेषम् ॥ १५॥ अत्रान्तरे-वातान्दोलितकेतुबजलनिधी सङ्गान्तशीतांशुवत्, प्रोदामद्विपकर्णवन्मृगदृशः स्वाभाविकस्वान्तवत् । मूषोत्तापितहेमवद्धृवमपि प्रौढप्रभावात् प्रभोराकम्पेन चलाचलं समभवद्देवेन्द्रसिंहासनम् ॥ १६ ॥ अथ देवेन्द्रोऽवधिना, प्रभुसम्बन्धं विलोक्य विस्मयतः।। सकलत्रिदशसमक्षं, प्रोवाचामृतसदृशवाचा ॥ १७ ॥ साने वन्दनमालिका स मधुरीकारः सुधायाः स च, ब्रायाः MORECEREMONSCRECORECAC E
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy