SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ * कल्पसूत्र० ॥२३॥ *ॐॐॐॐॐ वेआणं सारए पारए वारए धारए सडंगवी, सद्वितंतविसारए संखाणे सिक्खाणे सिक्खाकप्पे वागरणे छंदे निरुत्ते जोइसामयणे अन्नेसु अ बहुसु बंभन्नएसु परिव्वायएसु नएसु सुपरिनिट्ठिए आविभविस्सइ ॥ १०॥ व्याख्या से वि अ णमित्यादितो भविस्सइ त्ति यावत् , तत्र से वि अणं ति सोऽपि दारकः, णमित्यलङ्कारे उन्मुक्तबालभावो-जाताष्टवर्षः विज्ञातं-विज्ञानं परिणतमात्रं यस्य स तथा क्वचित् 'विनयपरिणय त्ति' पाठस्तत्र विज्ञ एव विज्ञकः स चासौ परिणतमात्रश्च बुद्ध्यादिपरिणामवानेव विज्ञकपरिणतमात्रः, इह मात्रशब्दो बुढ्यादिपरिणामस्थाभिन्नत्वख्यापनपरः, यौवनमेव यौवनकमनुप्राप्तः 'रिउवे' इत्यादिषु षष्ठीबहुवचनलोपाद्वेदानामितिहासः-पुराणं, निघण्टुः-नामसङ्ग्रहः, अङ्गानि-शिक्षाकल्पव्याकरणछन्दोज्योतिर्निरुक्तय, उपाङ्गानि-तदुक्तप्रपञ्चनपराः प्रबन्धाः, | 'सरहस्साणं ति' ऐदंपर्ययुक्तानां सारको-अध्यापकद्वारेण प्रवर्तकः स्मारको वा-अन्येषां विस्मृतसूत्रादेः स्मारणात्, पारगः-पर्यन्तगामी 'वारए धारए त्ति' कचित्तत्र वारको-अशुद्धपाठनिषेधकः, धारको-अधीतान् धारयितुं क्षमः, षडङ्गवित्-शिक्षादिविचारकः, ज्ञानार्थे तु पौनरुक्त्यं स्यात् , षष्टिरास्तत्रिता अत्रेति षष्टितत्रं-कापिलीयशास्त्रं तत्र विशारदः, तचैवम्-"प्रधानास्तित्व १ मेकत्व २-मर्थवत्त्व ३ मथान्यता ४ पारायं ५ च तथानैक्यं ६, वियोगो ७ योग ८ एव च ॥ १॥ शेषवृत्ति ९ रकर्तृत्वं १०, चूलिकार्था दश स्मृताः। द्विपर्यायः पञ्चविधः २०, तथोक्तान श क्षाकल्पव्याकरणको स्वादिषु षष्ठीबहुवचनलोप । 'सरहस्साणं ति' ऐ
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy