________________
पुनः क्षायोपशमिकमत्यादिवदभ्यासवशात्प्रवर्धमानं न वाऽसदेवोत्पन्नं 'नासतो जायते भावः' इतिवचनात् , आत्मना | सहानादिसिद्धत्वात् । 'साइण त्ति' खातिनक्षत्रेण युक्ते चन्द्रे परि-सामस्त्येन निर्वृतः-सकलकाँशैर्विमुक्त इत्यर्थः१।। |.. अथ विस्तरवाचनामधिकृत्य यतश्युतो भगवान् यत्र चोत्पन्न इति नामग्राहं बिभणिपुराह
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जे से गिम्हाणं चउत्थे मासे अट्टमे पक्खे आसाढसुद्धे तस्स णं आसाढसुद्धस्स छठ्ठी पक्खे णं महाविजयपुप्फुत्तरपवरपुण्डरीआओ महाविमाणाओ वीसं सागरोवमट्टिइआओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं, चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे दाहिणड्डभरहे इमीसे ओसप्पिणीए सुसमसुसमाए समाए विइकंताए, सुसमाए समाए विइक्वंताए, सुसमदुस्समाए समाए विइकंताए, दुस्समसुसमाए समाए बहुविइकंताए सागरोवमकोडाकोडीए बायालीसाए वाससहस्सेहिं ऊणिआए पंचहत्तरीए वासेहि अद्धनवमेहि अ मासेहिं सेसेहिं इक्कवीसाए तित्थयरेहिं इक्खागकुलसमुप्पन्नेहिं कासवगुत्तेहिं दोहिअ हरिवंसकुलसमुप्पन्नेहिं गोयमयुत्तेहिं तेवीसाए तित्थयरेहि वइकंतेहिं समणे भगवं महावीरे चरमतित्थयरे पुवतित्थयरनिहिडे माहणकुंडग्गामे नयरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारिआए देवाणंदाए माहणीए जालंधरसगुत्ताए
SASAASAASAASAASAASAASAASAASTA